Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 36
________________ सुहितं च चित्त, निच्छमधर्मस्य सुखानि सप्त ।।२॥" पुनश्च-"सविनयास्तनया दयिता हिता, नयभवो विभवो निपुणा गुणाः। है वपुरनाधि समाधिरि(र)तिर्नृणां, शुभतरोः प्रथमाकरका अमी ॥ ३ ॥" "दानेन विश्वानि वशीभवेयु-दानेन वैराण्यपि भङ्गमाजि। पराप दानेन सुबन्धर्वयु-दाने हि सर्वव्यसनप्रणाशि ॥ ४॥" इतश्च श्रेष्टिना सुष्टु, दृष्ट्वा वर्त्म वधूविथो(धौ)। द्वितीयिका स्नुषाऽमापि, प्रायः शक्तिचेतसा ।। ५॥ वत्से ! विच्छेदमादाय, सुभद्रा द्राग् विलोकय । वेलाविलम्बः सञ्जातः, कुतश्विद्धेतु-सेतुतः 2 |॥ ६॥ तक्रतापनिकां लात्या, तमुप श्वशुरेरिता । धन्य गेहमगाद् वेगात, सुभद्रासंदिदृक्षया ॥ ७ ॥ तत्र गेहाङ्गणे गत्वा, निरीक्ष्येतस्ततः क्षणम् । स्तम्भमध्वर्युचेटीव, चिरण्टी टीकतेऽचिरम् ॥८॥ पुनर्मण्डपमध्येऽगाद् , गर्भगेहे ददे दृशौ । तत्राद्राक्षीन्मृगाक्षी तां, दिव्याभरणभारिणीम् ॥ ९ ।। ततः सत्परमागत्या-5ऽतुरचेतस्विनी सका । श्रेष्टिने ज्ञापयामास, तं वृत्तान्तमशेषतः ॥ १० ॥ सच्छ्रुत्वा श्रवणश्रेणि-तप्तत्रपुनिभं वचः । वाहत इव श्रेष्ठी, पौनःपुन्येन दूनवान !॥ ११ ॥ स किंकर्तव्यतामूढः, प्रोढोऽपि दृढ घीरपि । क्षणमास्थाय विच्छाया-ऽऽशयश्चिन्तितवानिति ।। १२ ।। अनया कुनयाचार-वत्या हत्यासमं नियाम् । किमाचरितमाचारहै। परिहीन कुलस्त्रिया ? ॥ १३ ॥ जने जन्येन धन्येन, पांशुने(ले)नेव साधुना । प्रसह्यारुह्य रागाद्रि-मपजई हिया विना ॥ १४॥5 । तत् सबै स्वकुटुम्याय, ज्ञापयित्वा ममत्वतः । तं वृत्तान्तं तं गत्या, व्याहरद् व्यवहारिणाम् ॥ १५॥ तेऽप्यूचिरे चिरेणेति, तं का विमृश्य हुदा तदा । नायं कुमार्गसंसर्गी, निसर्गगुणवर्गणः ॥ १६॥ अद्याद्यागमतः पूर्व-मत्रस्थस्यास्य सर्वशः । दृष्ट्या न दृष्टं न श्रुत्या, श्रुतमन्यायवर्तनम् ॥१७॥ युग्मन् ॥ गीतेषु गीयते चेति, परनारीसहोदरः । पुण्यवन्मानवानण्यो, धन्यः साधुरहो ! महान् ॥१८॥ साम्प्रतं भवता तस्ये-त्थं स्वरूपं प्ररूप्यते । विपरीतमिदं कस्मात्, कारणान् गण्यतेऽनणु १ ॥ १९ ॥ तथापि ज्ञाप AORREST

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82