Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
| याता, निरातङ्के मवत्पुरे ॥ ५५ ॥ यत्र तत्र विचित्राणि कृत्वा कर्माणि जीववत् । वर्तनायायतोद्योगा, देव! वर्तामहे महन् ! ॥ ५६ ॥ धन्बेन साधुना साधु, नाधुना विधिनाधिना । प्रथमं प्रथमन्दाक्षा देवास्मद्देवरप्रिया ॥ ५७ ॥ तदनु श्वशुरः श्वश्रू - रस्मदीया बरा वराः | वराका वा कुटुम्बाय्र्या, ह (ह) तं सर्वमिदं मदात् ॥५८॥ तत् कुटुम्बमिदं मन्दं मन्दं विश्वस्तमस्तहृत । धारितं मारितं वा, जीवितावित ! || ५९ ॥ शोधयित्वा नयाम्भोधे !, बोधयित्वा ममत्वतः । अस्माभिर्मेलयानालं, लोकपालोऽसि पञ्चमः ॥। ६० || युग्मम् । इत्यादि तद्वचः श्रुत्वा श्रोतव्यं भव्यभ्रभृताम् । नीत्या गीत्या क्षमाध्यक्ष[:], सामधाम स्ववन्दिनम् ॥ ६१ ॥ धन्यपार्श्वे ततो मक्षु, प्रेक्ष्य (य) प्रेक्षावतां वरम् । समासात् कथयामास, मुञ्चमान् मानुषानिति ॥ ६२ ॥ धन्यसाधुरथाऽह स्म, चन्दिये अशिकन्दिदम् निषेदय दानमपुमान् ॥ ६३ ॥ करोमि चैन्निरोधेन, तर्हि कि तब भूभृता ? | प्रायः स्वेच्छा महेच्छानां निरोद्धुं केन बुध्यते ? ॥ ६४ ॥ तत् सर्वमुर्वशायागत्य वन्दी न्यवीविदद | स्वखर्च वचनात् क्रोधाध्मातः क्षमाधवः ॥ ६५ ॥ शतानीकः क्षतानीकः कुतनीकर्मकर्मठ: । धन्यं जामातरमपि शत्रुक्षत्रमिवैचत ॥ ६६ ॥ सैनिकान कांश्विदादिश्य, धन्यं हन्तुं समन्तुकम् । नैषी द्वेषीव तत्पेषी, भीषयभित्र दुःखलान् ॥ ६७ ॥ युग्मम् । धन्योऽपि रोपितौचित्य - मित्यवेत्य हृदा तदा । विरोधो वजा जातो, दुर्निरोधो महाधिया ॥ ६८ ॥ ततोऽहमपि सामग्री -मग्रीकृत्य युधोचिताम् | तिष्ठामि शिष्टनीत्येपनोपेक्ष्यः खलु विद्विषन् ॥ ६९ ॥ ध्यात्वेति दूवैराज्ञाप्य, ग्रामपञ्चशतादतः । सुभटान् कटका - न्वितान् संना स्थितवान् स्वयम् ॥ ७० ॥ समायाताः शतानीका-नीकयोधा महानुधा । तैः सार्धं समरो जझे- समरोष वराशरि ॥ ७१ ॥ धन्यः पुण्यप्रमावात्रि- मत्रनाभिरभि प्रभुम् । भयाः पलायितुं नया समास्याः शतशस्ततः ॥ ७२ ॥ भन्नं कटकमा

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82