Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
*
का यिष्याम-स्तं गत्वा सववत्सलम् । विनयेन नयेनापि, विज्ञयाः कामिनः पुगः ॥: सृष्ण श्लेष्ठिशिरा-बाण्यास्ते वणिजो-|| | असा । गत्वा नत्वा च तत्वाव-बोधाद् धन्य व्यजिज्ञपन् ॥ २१ ॥ धन्यस्त्वं पुण्यनैपुण्य-पण्यताकुत्रिकापणः । विशेषाद् राज- || | जामाता, माता-पित्रोः समः सताम् ॥ २२ ॥ न चेदं युज्यते पूज्य-पूजनीयस्य से सतः । परस्त्रीहरण शस्त्री-समं न्यायलताततेः ।
॥ २३ ॥ यतः....... यदि सूर्यात तमो भूया-चन्द्राचाग्निकणोचयः । समुद्रात सीमविद्राव-स्ततो लोकस्य का गतिः १ ॥ २४॥" तेषामिति वचश्चञ्चचामराभं श्रुतिश्रियोः । श्रुत्वा बहुश्रुतः किश्चित, स्मित्वा चान्तरधान्मुदः ॥ २५ ॥ अशष्यन्निव निवत्याकारगोपनमन्तरा । वार्तान्तरं तदारेभे, धन्यः साधारधीश्वरः ॥ २६ ॥ ततो धन्यमनो ज्ञात्या, तचज्ञा अपि तेजवत | गृहं ययुः ॥ 'स्पृहाहीना, सेवा स्वामिसुखा खलु' ॥ २७ ॥ तत्स्वरूपं तथाऽत्रेत्य, चिन्तासन्तापवानसौ । स्वयं गत्वा स्वविज्ञप्ति-माधाद् धन्यपुरो गुरुः ॥२८|| "दुवैलानां बलं राजा, बालानां रोदनं बलम् । चलं मूर्खस्य मौनत्वं, तस्करस्थानृतं बलम् ॥ २९ ॥" अन्याय
तनुते योज्य-स्तद्दण्डः क्रियते त्वया । तदन्यायमनाहत्य, वळू मुश्च ममोत्तम ! ॥ ३० ॥ ततो भिन्नमना धन्यः, पितृप्रेमसुधा. है। रसैः । भटानाचष्ट विस्पष्ट, श्रेष्ठिने दीयतां वधः ॥ ३१ ॥ ततस्ते श्रेष्ठिन श्रेष्ठ-मुपादाय तदग्रतः । सौधान्तरनयनिद्धं, शुद्धान्त
मिव सम्पदाम् ।। ३२ ॥ अथोत्याय हतापाय-हायेष्टस्य पृट(छातः । गत्वा नत्या पितुः पादौ, स प्रोचे प्राचदञ्जलिः ॥ ३३ ॥ सप्रसादैः पितृपादैः, सुवाच्चादेविदां पदैः । क्षन्तव्यं नव्यभव्यत्वा ! मत्कृतं दुष्कृत खदः ॥ ३४ ।। इदं साधुवचः श्रुत्वो-पलक्ष्य च सुत स तम् । प्रोत्फुल्लबदनाम्भोजो, जज्ञे श्रेष्ठी महिष्ठमुत् ॥ ३५ ॥ हर्षप्रकर्षसंवर्ग-पर्पत्पोपितमानसः । पत्नी-पुत्रादिकं पवाद्, व्यस्मार्षीत सुरवच्च सः ।। ३६ ॥ प्रविष्टे चोपविष्टेऽथ, मध्ये श्रेष्ठिनि समनः । धन्यमाता तथैवाऽऽगाद्, रागाद् रावाविधित्सया
ॐ
* S
AGAR

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82