Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 40
________________ 4%9CREASE टीक्य, सण्टकाद् विकटं नृपः । स्वयं युयुत्सुरायासी-दनुदासीनविक्रमः ॥ ७३ ॥ सर्वाभिसारसंरम्म, प्रारम्भाज्जम्भकारिवत् । धन्यं दानवमामन्य, समन्युरुदद् युधे ।। ७४ | गृहरक्षामतो मक्षु, कृत्वा धन्यो निर्मटैः । स्वसैन्यमन्यमादाय, निर्ययो नगराद् बहिः ।। ७५ ॥ रणक्षेत्रमथासूत्र्य, सुत्रामसमविक्रमौ । क्रमौचित्यं विना स्त्रैर-प्रसृत्वरचरत्वरौ ॥७६ ॥ राम-रावण- ४ व विष्णु-जरासन्धाविवोद्धरौ । युधिषिर-करुप्रख्या-चिव मुख्यौ विशेषतः ॥ ७७ ॥ कल्पान्तभ्रान्तपायस्का-विर वार्धी | | परापरौ । वीक्ष्य दक्ष्यविलक्ष्याक्षा वीक्षाऽऽपन्ना इवाभवन् ॥ ७८ ॥ किं भावि भवितव्येन, द्वयो राजन्य-धन्ययोः । किकर्तव्य|| तया मूढाः, प्रौढा इति इदौकिरे ।। ७९ ॥ चतुर्भिः कलापकम् । अान्सरे वरामात्यै-रेत्य जात्यधियेद्धया । परस्परं विमृश्याशु, ४ | विनप्त भूपतेः पुरः ॥८॥ हे नाथ ! न्यायपाथोधे !, दीर्घदर्शिशिरोमणे ! । जामात्राऽमात्रा(त्रोतः सत्रा, न युद्धयं शुद्धयते तव ट्र ॥ ८१ ॥ धन्यस्त्वहितः प्रेयां-स्त्वयाऽतीवास्ति मानितः । वर्धितो वृक्षवद् दायात, स्वयं छेत्तुमसाम्प्रतम् ॥ ८२ ॥ नाप्ययं दुर्णयाभ्यर्णः, कदाचिदपि दृश्यते। धीनिधिस्तु त्रयं शश्व-मांदायादसाम्पतिः ॥८३॥ कारणं गण्यते किञ्चित, स्त्रीणां पार्श्वे तु | पृच्छ्यते। विचित्राश्चित्रदाः प्रायो, गतयः कर्ममर्मणा ॥८४॥ अथामात्यैर्नृपाज्ञप्त्या, गत्वा पृष्टास्तकाः स्त्रियः। धन्याः स्वजनों बन्धु-देवरो वाऽस्ति कश्चन १ ।। ८५ ॥ प्रोचुस्ता देवरोऽस्माकं, पुरा धन्याभिधोऽभवत् । गृहानिर्गत्य कुत्रापि, मृतो वाऽथ स जीवति ।। ८६॥ श्रीसखैः प्रोचिरे वास्तु, लक्षणं वित्थ तस्य किम् ?। देहर्ज स्नेहज वाऽपि, येन स प्रकटो भवेत् ॥८७ ।। प्राहुस्ता | देवरो नः स, बालोऽभूध पुरा यदा । तदा प्रक्षालनाद् दृष्टौ, पद्माको तत्पदो मुदा ॥ ८८॥ मन्त्रिभिश्चततःप्रोचे, चिढेक्षाहेतुनाऽधुना।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82