Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
ARCHCREERENCE
* शरीरं, पतिकरजरजो वा सेवते सप्तजिह्वः ॥ २३१ ॥" पाठान्तरम्-" गतियुगलमलं स्यात काञ्चनद्रोः सुमानां, मनसिजरिपु
पूजा वाऽथ पृथ्वीनिपातः । विमलकुलभवानामङ्गनानामिहाझं, पतिकरजरजो वा सेवते वा हुताशः ॥ २३२ ॥ " सिंहस्य केसर सार, सत्याः पीनोन्नतौ स्तनौ । शरण्यं सुभटश्रेणेः, शेषस्योरुशिरोमणिम् ॥ २३३ ॥ दन्तौ दन्तावलेन्द्रस्य, सुरेन्द्रस्य करा
। सौरभ जीवितेशस्य, को ग्रहीतुमलं बलात् ॥ २३४ ॥ छिद्यतां मस्तकं यद्वा, भृयाद् वा साधुबन्धनम् । यातु लक्ष्मीघरमा प्राण-न मुश्चेयं पतिव्रतम् ॥ २३५ ।। धन्यः साधुरसाधुस्त्व-मादधानी धनान्धधीः । यदृच्छावाञ्छकस्तुच्छे, बदसीति
मदोदु(द्ध)तम् ॥ २३६ ॥ राज्यन्याय्यं परित्यज्य, मां प्रियीकर्तुमिच्छसि । पति विना न शक्तो मां, स्पष्टुं सुष्टु शचीपतिः । ॥ २३७ ॥ किं वा बहृद्यते सद्या, स्वप्रशंसनपातकम् । सेन्द्रश्चन्द्रोऽपि नागेन्द्रो, नालं मे शीलहीलने ॥ २३८ ॥ इति तभिश्चर्य चित्ते, निश्चित्यौचित्यसत्यतः । चमत्कृतोऽन्तरत्यन्तं, साधुः सान्त्वनमाददे ।। २३९ ॥ धन्यः साधुरथावक तो, भद्रे ! मा कुष्य : भद्रधीः । कारणं च शृणु श्रव्यं, विद्यते यदवद्यमुक् ।। २४० ॥ परस्त्रीलोलुपो नाह-मात्मना हितहेतये । व्यसनाभ्यसनी नायि, कापि पायपरायणः ॥ २४१ ।। इदं च वचनं प्रोचे, बाह्यवृत्तिप्रवृत्तितः । किन्तु मन्तुविनिर्मुक्त, सत्वं तव परीक्षितम् ॥ २४२ ॥ ॥ क्षन्तव्यं तत् त्वया दक्षे !, क्षमावत्या क्षमत्वतः । परीक्षा तु सतां सत्त्व-कल्याण-कपपट्टिका ॥ २४३॥ त्वां पृच्छामि परं स्वच्छे!, |
हि सुभ्र । सविभ्रमे ! । जानासि त्वं कथं कान्तं, नितान्तस्वान्तसङ्गतम् ? ॥ २४४ ॥ किं वा कस्मादभिज्ञानाद्, दर्शनादथवा | दृशोः १ । यथा विघुध्यसे बुद्धथा, मत्पुरस्तनिवेदय ।। २४५ ॥ साऽऽह साधो ! बिजाने त्वां, सङ्केतेन वरं परम् । दृष्टं च ॥ | वेभि वा वेष-परावर्यपि साम्प्रतम् ॥ २४६ ॥ सोऽवदतु तर्हि सङ्केतं, समाकर्णय वर्णिनि ! । श्रीश्रेणिकस्य जामाता, धन्यो

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82