Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
सौभाग्य-भाग्यमोज्य किमारभृत् ॥ ७९ ॥ अन्यस्मिन् दिवसे कस्मिन् , स्वकीयर्थं यथार्थकत । लोकाचारकृते चार्वा-रेभे || खानयितुं सरः ।। ८० ।। यत:-"शाख जलाश्रयो वृक्षा, देवतायतनानि च । मृतानामपि जन्तूनां, जीवित मनुरब्रवीत् ॥ ८१॥" IPL वापीरपापी सरसीरसीमाः, कूपानकूपारगमीरचेताः। प्रपा[६] कृपाबानतनिष्ट देव-सौधान्यसौ धार्मिकचक्रवर्ती ॥ ८२ ॥ अत-18| स्तमगराभ्यर्ण-चातुर्वाप्तवर्णनम् । तेन खानयितुं नीत्या, प्रारेमे रभसा सरः ॥ ८३॥ यतश्च-" सरो वापी प्रपा कूप-कुण्ड-है। देवकुलादिकम् । कीर्तनं कार्यते तीर्थे, कीर्तिस्फूर्तिममीपसुभिः ।। ८४॥" इतश्च श्रेष्ठिनो गेहाद्, धन्ये धन्ये विनिर्गते । सङ्गते रज- 2 पोलोनि-दीपे बोदविताना । ८५ ॥ दास्य सान्द्रमायातं, ध्वान्तवद् ध्वंसिताध्यकम् । पुण्योद्योते गते तस्मिन्, विस्मयः कः | खलूच्यते ? ॥ ८६ ॥ युग्मम् ॥ यतः-"तैलं नास्ति घृतं नास्ति, नास्ति मुद्ग-युगन्धरी । बल्लार्थे लवण नास्ति, नास्ति तद् | यत तु भुज्यते ।। ८७ !" यथा च " न तस्यास्ति तैलं घृतं नास्ति किञ्चि- मुद्रा युगन्धयुपेताश्च सन्ति ! न बल्लादिशाकेऽपि लावण्यमस्ति, न तच्चास्ति यद् भुज्यते भोज्यकार्ये ।। ८८ ॥" इति सर्वप्रकारेण, धनसारस्य मन्दिरे । धनसारत्रुटिजासा, बिना | धन्य तमुत्तमम् ।।८९॥ ततः श्रेष्ठो मतिश्रेष्ठी-कृतचित्तो व्यचिन्तयत् । यदस्माकमभूद् भूति-स्तद् धन्यस्यैव पुण्यतः ॥९०|| गौरव | च गत स्वेषु, खापतेयं विनाऽधुना। 'धनाधीना यतः सर्वा, गृहस्थानां गृहस्थितिः ॥९१॥ धन्याधीनं धनं तन्न, तेन यातं सम | समम् । दीपे धेश्मान्तरस्मेरे, भासते भवनं किमु ? ॥ ९२ ।। धन्यप्रभावतः ख्यातः, पुरे पूज्योऽभवं पुरा । किमु शक्रध्वजव्याजात, स्तम्भः पूज्यन पूज्यते ? ॥ ९३ ॥ " यस्मिन् कुले यः पुरुषः प्रधानः, स यत्नतः स्यात् परिरक्षणीयः । तस्मिन् प्रयाते | सकलं प्रयाते, न नाभिभिन्नास्त्वरकास्त्वरन्ते॥१४॥ "ते धन्या ये निजं भाग्य-भाजं राजसमं समम् | चकोरा इव सेवन्ते, सदानन्दा
RAKRA

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82