Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 24
________________ * RATARINAKERY कुशलालापसंलापात सोऽपि राज्ञा ध्यभाव्यत ॥ ६२ ॥ रत्नयनविदा तेन, परीक्षोदीक्षिता तथा । यथा राज्ञः सभायाय, चमत्कारोऽभवचिरम् ।। ६३ ॥ सर्वे सभासदः सद्यः, प्रमोदामोदमेदुराः। राक्षे विज्ञपयामासु-स्तेन रत्मवती भुवम् ॥ ६४ ॥ " सन्ति सन्तः कियन्तस्ते, ये गुणैः प्रगुणनिजैः। गुणिचित्तप्रशस्त्यश्म-न्यात्मानं तुस्किरन्त्यरम् ।। ६५ ।। " रत्नजातिश(शि )रो. रत्न-परीक्षाक्षेपत्रीक्षणात । रखितः सकलो लोक-स्तं व्यलोकत लोकतः ॥ ६६ ॥ शतानीकोऽय सन्नीकः, स्वचश्चयनिश्चयी। | तस्मै प्रोक्तधनस्मेरा, ददौ पुत्री प्रसादतः ॥ ६७ ।। "तैर्धन्यै पिता भूमि-र्ये निजोक्तसुयुक्तयः । मुक्ता इव गुणैर्युक्ता, निरुह्यन्ते हा प्रयत्नतः ॥६८||" "ते जनाः सज्जनाः सन्ति, कियन्तो न घनाघनाः । घनावना इन धन-प्रतिपन्नप्रतिक्रियाः ॥ ६९ ॥" अथ है| धन्योऽपि पुण्यात्मा, सात्म्यतः सकलाः कलाः । केलयन मोदयाश्चके, सच्चक्र पूर्णचन्द्रवत् ॥ ७० ॥ धन्यस्तु शस्तलमज्ञा-झप्ते 2 लनेऽस्तिलमके । हस्तमोचनदानाम्या-मुपयेमे नृपात्मजाम् ॥ ७१ ॥ तत्रोत्सवा नवनवा, दान-मानमुखाः सुखम् । लोकाः सम्प्रीणिता दश्या, विशेषाच बनीपकाः ॥ ७२ ॥ यतः-" जल्य प्रियं प्रदर्शय, हृदादरं सुहृदि निपत पादेषु । दानं विना न है। किश्चित्, सुशोभते दन्तदनिका ।। ७३ ॥""सर्वः कोऽपि जनः प्रायो, महत्वाय महवरः । महत्त्व प्राप्यते तर्हि, यहि दान HI प्रदीयते ॥ ७४ ॥" राजपुत्र्या समं धन्यः, पौनःपुन्येन पुण्यतः । सुखं वैषयिक भुक्ते, लक्ष्म्या लक्ष्मीपतियथा ॥ ७५ ॥ |* हा योग-क्षेमक्षमाक्षेपः, सदौदार्यमहोर्जितः । धन्यः साधुरिति ख्याति प्राप क्षमापसमोऽपि सः ॥ ७६ ॥ नव्यद्रव्यार्जनैश्चर्य-कृते हा सत्कृत्य कृत्य वित् । बाणिज्यकारकास्तेन, प्रहिताः प्रहितायतेः ॥ ७७ ॥ सुवाणिज्यानि ते कृत्वा, भृत्वा द्रव्यमुपार्जितम् । | आगच्छन्ति च गच्छन्ति, वणिजां सस्कमोऽस्त्ययम् ॥ ७८ ।। एवं याति पुरा ख्याति-भाति काले निराकुले । धन्यस्य तस्य 45645*

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82