Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 22
________________ SHAHA R *SANKETRESSECRECIC है। परयन्ते प्रतिक्षणम् ॥ २८ ॥ "येऽधमाः प्रायशः पूर्वा-धर्मकर्मकुवर्मिताः। स्वस्मै परस्मै धन्याय, ते द्विषन्ति द्विषो यथा ॥२९॥" ते त्रयः कुधिया सत्रा, पर्शलोच्य न्युतोचितम् । पृथग्चासाय सापायाः, प्रोचुर्नीचाः पितुः पुरः ॥ ३०॥ स्थास्यामः स्तात ! नत्र, तद् विभज्य प्रयच्छ नः । यच्छारं येन धन्येन, पृथग्भृता वयं परम् ॥ ३१ ॥ पृथग्भूता वयं श्रेष्ठा ज्येष्ठानुक्रमभागिनः । वत्यामो निजभाग्येन, किं धन्येन सताऽपि हि ? ॥ ३२ ॥ सकर्णः स समाकये, श्रेष्ठी ज्येष्ठात्मजोदितम् । व्यचिन्तयदिति स्वान्वे, यदेते भाग्यमगुराः ॥ ३३ ॥ लभन्ते विति निर्भाग्याः, खादन्तः खादितुं न यत् । स्वदुर्बुध्ध्या विराध्यैनं, ४।।“भाग्यायोग्या नराः प्रायः,प्राग्दुष्कर्मप्रणोदिताः। तच्चेष्टन्ते विनष्टेष्ट, न तिष्ठति यतोऽखिलात् ॥३५॥ ध्यात्वेति हेतिवञ्चित्त-पीडकं बीडकं सताम् । प्राह तान् सहित शिक्षा-ऽन्वक्ष क्षणमवेक्ष्य यत् ॥ ३६ ॥ अये पुत्राधमाधन्या !, जन्याजन्यमनोभ्रमाः । धन्शर्जित हतात्मानः, सन्तु जेमन्त इत्वराः ॥ ३७ ।। युष्माकं कथ्यते कथ्य, विमथापथ्यमुत्पथा । पूर्ववचाधुना येषां, दुर्बुद्धिः सविधीभवेत् ॥ ३८ ॥ तत् तत् सातवचोवाच्यं, मत्वाऽऽन्मनि नियोजितम् । तेऽप्यचिरे विरेकोक्तं, वाक्यं पाक्यमिवांहसः ॥ ३९ ।। धन्योऽयं लघुरप्याशु, युमन्मस्तकचाटितः । साररत्नान्यलं लात्वा, पलायिष्ट स दुष्टवत् ।। ४०॥ ततो धनप्रधानत्वा-दत्राप्येप विशेषतः । राजादेरभक्द् भाता, जामाता जातसातभृत् ।। ४१ ॥ पितृपादाः प्रकुर्वन्तु, राज्यं धन्येन संयुजः । वयं प्रभाते भोक्ष्यामः, पृथग्भूय ततस्ततः ॥ ४२ ।। इति श्रुत्वा योऽश्रव्यं, भ्रातृणां वचनाञ्चनम् । जागर्ति मे पुन र्भाग्य, ब्रुवते यदमी त्वदः ॥ ४३ ।। चेन्मे पूर्वभवोपात्तं, पुण्यमस्ति सुविस्तृतम् । पुनस्तस्य परीक्षार्थ, यामि देशान्तर वरम् |॥ ४४ ॥ विमृश्येति हृदा धन्यो, धन्यम्मन्यो हृदा मुदा । चचालोत्तालवाचाला-नुकूलशकुनानिलः ॥ ४५ ॥ " गोष्ठश्वैः किमु -52

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82