Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
हाच प्रत्यूचतुर्वाचा, यथा वृत्तमथात्मनः ॥ ११ ॥ यत् त्वया त्वर्जित वित्तं, स्वभाग्याभोगमागतः । त्वया सहैव तद् यातं,
सर्वमुर्वपि सम्प्रति ॥ १२ ॥ “चथा च(चा)न्द्र महस्तेन, दिनेनेन सदा दिनम् । तथैव धनिना साध, धनमेतीति निश्चितम् ॥ १३ ॥" सत्यविधसम्बन्ध, निबन्धे नु स्वकर्मणाम् । स्वमस्माभिः श्रुतः श्रुत्या, राजा राज्यश्रिया श्रितः ॥ १४ ॥ आगच्छामो वयं वत्स!, वत्सलं त्वां पुनः प्रति । यदापनजनः स्वीयः, स्वजनो धनुगम्यते ॥ १५ ॥ पुनर्धन्याभिधोऽभाणीत, प्रमाणीकृतसद्गुणः ।। मातर्मे भ्रातरस्ते क ?, सन्ति ये दुर्लभा भुवि ।। १६ । “देशे देशे कलत्राणि, मित्राणि च पदे पदे । देश तं नैव पश्यामि, यत्र । भ्राता सहोदरः।। १७॥" इति धन्यपरिष्टे-इशिष्टेऽम्बाऽवदद वत । ते सन्ति त्रामाणस्था:. पराद व हरिहाहिताः ॥१८॥
धन्यस्तु वान् समानाय्य, न्यायपवित सपरिग्रहान् । सन्मान्य मान्यवद् धान्य-धनाद्यं च ददौ तदा ।। १९ ।। विभज्य च | है क्रमाद् ग्राम-सीमासारं पृथक् पृथक् । स्थापयामास सावास, सुजनास्तादृशा यतः ।। २० ॥ " ये सन्तः सन्ति सन्तुष्टा, विशिष्टा
भीष्टचेष्टिताः । दुर्जनेष्वपि ते कुर्युः, सुजनेब्धिव सुन्दरम् ।। २१ ॥" "उपकारिषु ये तूप-कारिणस्ते जना घनाः । अपकारिषु ये है। चोप-कारिणस्ते सुसज्जनाः ॥ २२ ॥" एवं स्वजनसौजन्य-संयोगे योगमागते । वेश्मभारं सदाचारं, पित्रोस्तत्र न्यबीविशन
॥२३॥ आत्मनाऽऽस्ते मनागिच्छा-ऽभीप्सुको वाञ्छितोत्सवम्। विलसन् ललना लीला-कमलाः कमलायते ॥२४॥ यथा वृन्दावने स्त्रीभि-गोविन्दो विन्दते सुखम् । तथाऽधासे स पत्नीभिभुङ्क्ते वैषयिक सुखम् ॥२५॥ यद्वद् विन्ध्यावनीमध्ये, करिणीभिः । करीश्वरः । कान्ताभिस्ताभिरभ्रान्तं, क्रीडत्यन्तःपुरे तथा ॥ २६ ॥ एवं सति गते काले, कियत्यपि सुखाशिषा:( खाःम्) । * पुनर्धन्यस्य भ्रातृणां, दुष्कर्मोदयमासदत् ॥ २७ ।। कदिच्छामत्सरोत्सेकं, धन्ये दधति तेऽधिकम् । तच्छ्लापालापत्रं श्रुत्वा,

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82