Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
*गामापूर्य यत्नेनो-परि खट्यां निधाय ताम् । तदेकानमनास्तत्र, तस्थावस्थानकस्थितिः ।। ११२ ॥ तत्पर्यङ्कासनासीनो,
मूर्छास्त(स्त)गितलोचनः । दाध्याति ध्यानवानेतद्, योगीव परमक्षरम् ।। ११३॥ यदीग् निश्चलं वेतो, जन्तोः सन्तोपतो भवेत् । शुभाथ तत् तदैवाशु, कैवल्यमवलम्बते ।। ११४ ॥ प्रायोज्यस्यापि जीवस्य, द्रव्यादिविपये मनः । यादृशं वादृशं घेत्
याद् , धर्मे नन्द मुलभं अधम् !! ११८ ॥ " न घेत्त्यसौ वराको यद् , धनं यत्नेन रक्षितम् । समं न केनचिद् याति, भवान्तरमुपे-है। का युपा ॥ ११६ ॥ विना भूतस्य दानेन, धनं रक्षाविधायिनः । किचिन्मात्रमिहामुत्र, नोपयोगाय जायते ॥ ११७॥" स जराजीर्ण-17
सर्याङ्गो, मुमूर्षुर्मूर्खशेखरः । प्राप पापसमायुक्तो, मोहमौढ्यमनूढकृत् ॥ ११८ ॥ समुत्पाटयितुं खट्वां, प्रारंभे मां निरीक्षितुम् । * तत्पुत्रैर्धनलिप्साय, दोषमूलं हि सा यतः ॥ ११९ ॥ पाणिभ्यां संस्पृशन पादौ, पुत्राणां स बदन मृदु । प्रोचे भो नन्दना !
मनां, कृड्ड्वं खट्वां मदन्यतः ।। १२० ।। प्राणेभ्यो वल्लभा यन्मे, खट्वेयं घटते स्फुटम् । ततो न कार्या दूरेण, पितृभक्तैः सुते. 5 रिति ।। १२१ ॥ पुनरूचे विचार्यान्तः, कृपणः स्वसुतान प्रति । समयोचितपाथेयं, दवं मद्यं सुता ! हितम् ॥ १२२ ॥ ये IM भवेयुः पितुर्भक्ता, युक्तास्ते नन्दनाः पुनः । शेपास्तूबर-हृद्दारि-कृमिकीटोत्कटाः स्फुटाः ॥ १२३ ॥ श्रुत्वेति पितुरादिष्ट-मिटं ते हैं को मुदितास्तदा । पुण्य दातुं पितुः पातुं, स्वाख्यातुं स्त्रविचेष्टितम् ।। १२४ ॥ ततः स कृपणः प्रोचे, विचिन्त्योचितमाचितम् ।
कार्यः संस्कारपुंस्कारो-ऽस्यानया खदया समम् ॥१२५॥ इत्युक्ते लोभभूयुक्त, पित्रा सत्रा स्वचेतसा | जहपुः सुपर्म प्रोचु-स्तात ! | त्वं निःस्पृहो गृहे ॥ १२६ ।। सत्यपि स्थापतेयस्य, सारे द्वारे स्वदर्जिते । यदेतदेव देवत्वं, पुर्याचसे वसु ॥ १२७ ॥ इत्यङ्गीकृतमात्मीय-मुदितं मुदितः पिता । पुत्राश्चात्र महामाव-नियंयाभयदानतः ॥ १२८ ॥ प्रायो न कोऽपि कस्यापि, जानात्यान्त- 1

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82