Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown
View full book text
________________
रमन्तरम् । पितुर्हषः परः कोऽपि, सुतानां तु परः परः ॥ १२९ ।। यदा यस्यापि कस्यापि, वाञ्छितं स्याच्छमाशुभम् । तदा 18 तस्य प्रतिश्रुत्था, श्रुत्या सर्वेः प्रमोदते ॥ १३० ॥ यदुक्तं 'मानुषं कूट, लाकुटं पौल्ल्यमान्तरम् । प्रायो न ज्ञायते । तच्चो-भयं सत्यमभूत् तदा ॥ १३१ । प्रायः कार्यों न विश्वासः, स्वस्थान्यस्यापि कस्यचित् । पिताऽपि तापितस्ताक्, सुता अप्यसुतादृशाः ॥१३२ ॥ एवं स्त्रासितस्यास्य, कृपणस्यायुषः क्षये। पञ्चत्वमासदन सधः, प्राणाः प्रकुपिता इव ।।१३३॥ म सुतै रत्न-सद्यत्ना-18 नभिज्ञैस्तदवज्ञया । सट्वायां चाटितो निन्ये, संस्कृत्यै पितृकाननम् ॥ १३४ ।। याचितायां तु खट्वायां, श्मशानाधिक्रतैरिति । कलिः सङ्कलितः कोऽपि, समं तत्स्वजनैस्तदा ।। १३५ ॥ तज्जनरन्तरे भूत्वा, कृत्वा कालनिषेधनम् । सखंपनाऽपिता खट्वा, | चण्डालानामनादरम् ॥ १३६ ॥ श्मशानेशेन सा खट्वा, शीर्णा जीर्णोति निर्णयात । विक्रेतुं विपणिश्रेणि-मानिन्ये धन्यपुण्यतः | ॥१३७॥ विशेषाद् यत्र धन्योऽस्ति, स्थितः संक्रयणं चिकीः। तत्रागताऽथ साऽदर्शि, धन्येन बुधबुद्धिना(तः) ।।१३८॥ " यतो । भ्यासवशा विद्या, लक्ष्मीः पुण्यवशा पुनः । दयादानवशा कीर्ति-बुद्धिः कर्मवशा तथा ॥ १३९॥ ततो बुद्धच्या तकां खट्वां, दृष्ट्वा स्पृष्ट्या छटाऽम्भसा । सगर्भेत्यवमत्यान्तः, सलक्ष(क्ष्य)त्वादलक्ष्यत् ।। १४० ॥ " तृणवल्ट्यावलिच्छन्नं, वृक्षकक्षादिरक्षितम् ।। सध्या पश्यन्ति धीमन्त:. काव्यार्थमिव सद्वनम् ॥१४१ ॥ चरैः पश्यन्ति राजानः, शास्त्रैः पश्यन्ति पण्डिताः । गाबो घ्राणेन II पश्यन्ति, धिया पश्यन्ति धीधनाः ।। १४२ ॥ " खट्वेयं विकटा थेपा-सारभारवती सती । हर्षप्रकर्षहेतुश्च, ततोऽन्या रत्नभरिव | ॥१४३।। तथा च घनिनां गेहे, वस्तु खट्वाऽऽदि सुन्दरम् । निःसावधं च सम्पन्न, ततोऽप्येया सुखाय मे ।। १४४ ।। इति निश्चित्य तत्कालं, शाली अन्यः कलाकलः । देयं दत्वाऽथ तां क्रीवा, नीत्वाऽगानिजमन्दिरम् ॥ १४५ ॥ एकान्तमेत्य निचित्य, तत्स्व.

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82