Book Title: Dhanya Charitam Padyam
Author(s): Vijayanandsuri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 17
________________ याता, भक्काहर्त्री हि तत्त्रिया || १८० ॥ कौटुम्बिकेन सा प्रोचे, भोजयातिथिनादितः (हता) । भोजनावरे धन्ये येतो भाग्यात् स मृग्यते || १८१ ।। उपवेश्याग्रतोऽभ्ययो धन्यस्तत्प्रियया तया । क्षीर-खण्डाज्यसाम्राज्य-सुभोज्यं भोजितस्ततः ।। १८२ ।। कुटुम्बिनस्तु तत्कालं, हलं वेश्यतस्तवः | लग्नं हलं बलात् कण्ठे, कलम (श)स्थ अस्तले ॥ १८३ || स्वर्णपूर्ण तमालोक्य, कलशं विलसन्मुदा । लब्धं तद्भाग्यवस्तस्मै, डोकयामास सोसा || १८४ ॥ भो ! भाग्यवाद् गृहागेदं त्वद्भाग्यन्निर्गतं वः | यतस्त्वयि समायाते, क्षितेराविरभददः || १८५ || कुटुम्बेनेति स प्रोक्तः, संयुक्तः शतचेतसा । महामंत्रा धनायासु, यचके तन्निरूप्यते ।। १८६ ।। महोदारमना धन्यः, प्रायशो दिशः । स्टुमने दारु चलति स्म सः ॥ १८७ ।। क्रमात् कौतुकसम्पूर्णा - सुरामुर्वराकृतिः । क्रामन् राजगृहं प्राप, सम्पद्राजद्गृहं बृहत् ॥ १८८ ॥ यत्र सुत्रामसूत्राम सूत्रणासूत्रसूत्रभृत् ! राजते श्रेणिको राजा, श्रेणिकोविदवन्दितः ॥ १८९ ॥ यस्मिन्नद्गृहोत्त (तु)ङ्ग-पताकाभिरिवाभितः । समागन्तुमनाः पान्थजनस्त्वाहूयते हितात् ।। १९० ॥ तदुपान्तगते कापि, जीर्णोद्याने श्रमच्छिदे । तदा शिवाय विश्राम - कामभृद् धन्यनामकः || १९१ ॥ पुराऽसीत् सीददत्यन्तं, शुष्कं यक्त्रं च यद् वनम् । जज - पुष्प फलापेतं चेतः सन्तापहेतुकम् ॥ ९९२ ॥ तद् धन्यस्य प्रभावेन, वसन्तेनेव वासितम् । सज्जलं फल- पुष्पाली - मालीबाजनि नन्दनम् ॥ १९३ ॥ युग्मम् ॥ यत्र धन्यजनोऽन्योऽति-पाति सातिशयः स्वयम् । तत् स्थानं सोऽपि चाप्नोति, सर्वदा सम्पदां पदम् ॥ १९४ ॥ वदा कुसुमपालस्तु, मालिकोऽत्र समागतः । तद् दृष्ट्वा तादृशं साश्रयों मुमुदे हृदि ॥ १९५ ॥ किमेतदिति चित्तान्त-चिन्तयन् यात्रदस्ति सः । तावद व्यलोकिट, पुटपुण्यकरं नरम् ॥ १९६ ॥ तं दृष्ट्वा धन्यमासीन - मनुदासीनमाकृतेः । परिरम्याभिसम्भाष्य, निन्ये स्वगृहमाग्रहात् ॥ १९७ ॥

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82