Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 11
________________ ॥ ॐ नमः सिषं। अथ श्री धनपालपमित कविविरचिता श्री ऋषभपंचाशिका.॥ - - ( अवचूरि समेता) जय जंतु कप्पपायव । चंदायव रागपंकयवणस्स । सयलमुणिगामगामणि। तिलोअचूमामणि नमोते.१ [जय जन्तुकल्पपादप । चन्प्रातप रागपंकजवनस्य । सकलमुनिग्रामग्रामणी-स्त्रिलोकचूडामणे नमस्ते] १ ___ अत्र जंतुशब्देन सामान्यपाणिगणपर्यायेणापि प्रथमतीर्थपतेर्गृहस्थावस्थासमयवर्तिनो मनुष्याः प्रोच्यते । यतस्ते युगलधमोणः कल्पउममात्रवृत्तयश्च । कल्पगुमाश्च तदानीमुच्छेदोन्मुखा अतस्तेषां लगवानेव तथाविधशिल्पायुपदेशेन कब्पद्रुमकार्य निर्वतितवानिति समीचीनं । हे जगज्जंतुकटपपादप ! यथा जगदानंदहेतुरपि चंघातपः पंकजवनं निमीत्रयति तथा विश्वजनीनोपि तत्तदुःखविवशं जगज्जंतुजातं अनंतमुखसंबंधबंधुरत्वेन योजयंस्तत्मतिबंधहेतो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64