Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 46
________________ । ॐ अहं । अथाष्टापदकटपः। (आर्याटत्तम्) वरधर्मकीर्तिऋषभो विद्यानन्दाश्रितः पवित्रितवान् । देवेन्द्रवन्दितो यं स जयत्यष्टापदगिरीशः ॥ १ ॥ यस्मिन्नष्टापदेऽनूदष्टापदमुख्यदोषलकहरः। अष्टापदाभ ऋषनः स जयत्यष्टा ऋषनसुता नवनवतिर्बाहुबत्रिप्रभृतयः प्रवरयतयः । यस्मिन्ननजन्नमृतं स० अयुजुनिर्वृतियोगं वियोगभीरव इव प्रनोः समकम् । यत्रर्षिदशसहस्त्राः स० ॥४॥ यत्राष्ट पुत्रपुत्रा युगपवृषनेण नवनवतिपुत्राः । समयैकेन शिवमगुः स० ॥५॥ रत्नत्रयमिव मूर्त स्तूपत्रितयं चितित्रयस्थाने । यत्रास्थापयदिन्द्रः स० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64