Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
(४६ ) राजीमतीचन्दरीगजेन्उपदकुंमनागमर्यादौ । यः प्रनुमूर्तियुतोऽयं गि०
॥२५॥ छत्राक्षरघंटाञ्जनबिन्मुशिवशिलादि यत्र हार्यस्ति। कल्याणकारणमयं गि।
॥ २६ ॥ याकुड्यमात्यसज्जनदडेशाद्या अपि व्यधुर्यत्र । नेमिन्नवनोधृतिमसौ गिन कल्याणत्रयचैत्यं तेजःपालो न्यवीविशन्मंत्री । यन्मेखलागतमसौ गि
॥श् ॥ शत्रुञ्जयसमेताष्टापदतीर्यानि वस्तुपालस्तु । यत्र न्यवेशयदसौ गि
॥ ३९ ॥ यः षड्विंशतिविंशतिषोमशदशकहियोजनास्त्रशतम् । अरषट्क नच्छ्रितोऽयं गि०
॥३० ॥ अद्यापि सावधाना विदधाना यत्र गीतनृत्यादि । देवाः श्रूयन्तेऽसौ गि०
॥३१॥ विद्याप्राभृतकोध्धृतपादलिप्तकृतोजयन्तकल्पादेः । इतिवर्णितो मयासौ गिरिनारगिरीश्वरो जयति॥३॥
॥ इति श्रीगिरिनारकल्पः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64