Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
(४८) तन्मध्ये रत्नमयीं प्रमाणवर्णान्वितां चकार हरिः । श्रीनेमेमूर्तिमसौ गिरि
॥७॥ स्वकृतैतबियुतं हरिस्त्रिवि सुरैः समवसरणे । न्यदधत यदन्तरसौ गिरि शिखरोपरि यत्रांबाऽवलोकनशिरस्यरंगमंझपके । शंबो बज्ञानकेऽसौ गिरि
॥ १० ॥ यत्र प्रद्युम्नपुरः सिद्धिविनायकसुरः प्रतीहारः । चिन्तितसिछिकरोऽसौ गि ॥ ११ ॥ तत्प्रतिरूपं चैत्यं पूर्वानिमुखं तु निर्वृतिस्थाने । यत्र हरिश्चक्रेऽसौ गि तीर्थेऽतिस्मरणाद्यत्र यादवाः सप्त कालमेघाद्याः। क्षेत्रपतामापुरसौ गि
॥१४॥ वितुमर्चति मेघरको बज्ञानकं गिरिविदारणश्चक्रे । यत्र चतुर्कारमसौ गि
॥१४॥ यत्र सहस्राम्रवणान्तरस्ति रम्या सुवर्णचैत्यानाम् । चतुरधिकविंशतिरयं गि०
॥ १२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64