Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 53
________________ अथ श्री गिरिनार गिरीश्वरकल्पः वरधर्मकीर्तिविद्यानन्दमयो यत्र विनतदेवेन्द्रः । स्वस्तिश्री रिसौ गिरिनार गिरीश्वरो जयति ॥ १ । नेमिजिनो यदुराजीमतीत्य राजीमतीत्यजनतो यम् शिवाय शिवायासौ गिरिनार ॥२॥ स्वामीच्छत्रशिलान्ते प्रव्रज्य यदुच्चशिरसि चक्राणः । ब्रह्मावलोकनमसौ गिरि० ॥३॥ यत्र सहस्राम्रवणे केवलमाच्या दिश घिनुर्धर्मम् । बारामे सोऽयं गिरि० ॥ ४ ॥ निर्वृतिनितं बिनीवर नितंब सुखमाप यन्नितंबस्थः । श्री डुकुलतिलकोऽयं गिरि‍ ॥ ५ ॥ ॥ ६ ॥ बुध्वा कल्याणत्रयमिद कृष्णो रूप्यत्रममणिबिंबम् । चैत्यत्रयमकृतायं गिरि० पविना दरिर्यदन्तर्विधाय विवरं व्यधाऽजतचैत्यम् | काञ्चनबलानकमयं गिरि० || 9'11 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64