Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
अथ श्री गिरिनार गिरीश्वरकल्पः
वरधर्मकीर्तिविद्यानन्दमयो यत्र विनतदेवेन्द्रः । स्वस्तिश्री रिसौ गिरिनार गिरीश्वरो जयति ॥ १ । नेमिजिनो यदुराजीमतीत्य राजीमतीत्यजनतो यम् शिवाय शिवायासौ गिरिनार
॥२॥
स्वामीच्छत्रशिलान्ते प्रव्रज्य यदुच्चशिरसि चक्राणः । ब्रह्मावलोकनमसौ गिरि०
॥३॥ यत्र सहस्राम्रवणे केवलमाच्या दिश घिनुर्धर्मम् । बारामे सोऽयं गिरि०
॥ ४ ॥
निर्वृतिनितं बिनीवर नितंब सुखमाप यन्नितंबस्थः । श्री डुकुलतिलकोऽयं गिरि
॥ ५ ॥
॥ ६ ॥
बुध्वा कल्याणत्रयमिद कृष्णो रूप्यत्रममणिबिंबम् । चैत्यत्रयमकृतायं गिरि० पविना दरिर्यदन्तर्विधाय विवरं व्यधाऽजतचैत्यम् | काञ्चनबलानकमयं गिरि०
|| 9'11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64