Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
॥ अथ श्री संतशिखरकल्पः ॥
यगरतावनिवनिता विशालनालस्थलस्य तिलकाभम् । तद्भवसमुद्रतीर्थास्तवमि समेत गिरितीर्थम् ॥ १ ॥ यो जिनमुनिचरणांबुजलग्नरजोरा जिरा जितसुदेशः । किन्नरगणगीतयशाः स जयति समेत गिरिराजः॥२॥ यत्र बहुयतिसमेताः समेत्य शिवमगुरपेतकर्ममलाः । विंशतिर जितादिजिनाः स जयति०
॥ ४॥
॥ ३ ॥ तीर्थमिति यत्र कृत्वाऽनशनेन मुनीन्द्रशीलसन्नादः । शिवमाप विगतकर्मा स ज० अपरैरपि बहुमुनिभिः सुखेन लोकाग्रमापि यत्र गतैः । चिरमप्रमेयमहिमा स० ५॥ यत्र बहुजिनमुनीनां शिवमहिमाऽकारि हारिणी हरिभिः । प्रानन्दितनुवनजनः स० सध्ध्यानमकंपतया तन्मित्रं साधवो श्रितवन्तो यमनेके स० कीर्तिस्तंभसरूपः स्तूपगण: सुरकृतः सुमणिरूपः । यत्र जिन शिवस्थाने स०
॥ ६ ॥ मृगयमाणाः ।
॥ ७ ॥
॥ ८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 59 60 61 62 63 64