Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 62
________________ (५२) स्तूपगतचैत्यराजिषु रम्या अजितादिजिनपतिप्रतिमाः। यत्र सुरासुरपूज्याः सम् ॥७॥ आसीदासीनादिमजिनमुनिपावितशिराः पुराप्यजितात् । यः प्रथितस्तीर्थतया सण ॥१०॥ त्रिदिवादिपदारोहणसोपानसमानतां नुवि दधाति । अद्यापि यो जनानां स० कुंडजनप्रतिबिंबितचैत्यततिं यत्र कुसुममोचनतः । पूजयति संघनोकः स० श्व समवसरणभिह देशनेह मुक्तिरिति जिनपदपवित्राः। रमयन्ति यत्र देशाः स० ॥ १३ ॥ रंगदगुरसंवेगरंगिणो यत्र किन कुरंगाद्याः। मुनिसंगादिवमापुः स० ॥१४॥ यत्र तपोजिनपूजानशनादि कृतं विशालफनमल्पम् । तीर्थानुन्नावतः स्यात् स० ॥१५॥ सम्मेततीर्थमिति यो देवेन्जमुनीन्छवन्दितं विदितम् । नक्त्या स्तवीति वीतापदमच्युतपदमसौ लभते ॥१६॥ ॥ इति श्रीसम्मेतशिखरकल्पः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64