Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 55
________________ (४५) द्वासप्ततिजिनाना बहारामेऽस्ति यत्र तु गुहायाम् । सचतुर्विंशतिकाऽसौ गि। वर्षसहलहितयं प्रावर्तत यत्र किन शिवासूनोः । खेप्यमयी प्रतिमासौ गि० खेपगमेऽम्बादेशात्प्रनुचैत्यं यत्र पश्चिमाभिमुखम् । रतनोऽस्थापयतासौ गि ॥ १७ ॥ काञ्चनबनानकान्तः समवसृतेस्तन्तुनेह बिंबामदम् । रतनेनानीतमसौ गि० ॥१५॥ बौछनिषिधः संघो नेमिनतौ यत्र मंत्रगगनगतिम् । जयचन्द्रमादिशदसौ गि० ॥२०॥ तारां विजित्य वौछानिहत्य देवानवन्दयत्संघम् । जयचन्यो यत्रायं गि ॥ १ ॥ नृपपुरतःकपणेन्यः कुमायुदितगाथयाऽम्बयाlत यः । श्रीसंघाय सदायं गि ॥ २॥ नित्यानुष्ठानान्तस्ततोऽनुसमयं समस्तसंघेन । यः पठ्यतेऽनिशमसौ गि ॥२३ ॥ दीक्षाज्ञानध्यानव्याख्यानशिवावलोकनस्थाने । प्रजुचैत्यपावितोऽसौ गि ॥ २४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64