Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 48
________________ ( ३ ) परिखा सागरमकरं सागराः सागराशया यत्र । परितो रवितिकृतये स० दालयितुमिव स्वैनो जैनो यो गंगया श्रितः परितः। संततमुल्लोलकरैः स० यत्र जिनतिलक दानादमयन्त्यापे कृतानुरूपफलम् । नालस्वन्नावतिलकं स० यमकूपारे कोपाविपन्नलं वालिनांहिणाक्रम्य । आरावि रावणोऽरं स० ॥ १७ ॥ भुजतंत्र्या जिनमहकृल्लंकेन्योऽवाप यत्र धरणेन्मात् विजयामोघां शक्तिं स ॥ १५ ॥ यत्रारिमपि वसन्तं तीर्थे प्रहरन् सुखेचरोऽपि स्यात् । वसुदेवमिवाविद्यः स० ॥ २० ॥ अचवेऽत्रोदयमचलं स्वशक्तिवन्दितजिनो जनो बनते वीरोऽवर्णयदिति यं स ॥२१॥ चतुरश्चतुरोऽष्ट दश घौ चापाच्यादिदिकु जिनबिंबान् यत्रावन्दत गणभृत् सण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64