Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 47
________________ ( ३७ ) सिद्धायतनप्रतिमं सिंहनिषद्येति यत्र सुचतुर्घाः । नरतोऽरचयचैत्यं स० ॥ ७ ॥ ॥ ८ ॥ यत्र विराजति चैत्यं योजनदीर्घ तदर्धपृथुमानम् । क्रोशत्रयोच्चमुच्चैः स० यत्र चातुप्रतिमा व्यधाच्चतुर्विंशतिं जिनप्रतिमाः । नरतः सात्मप्रतिमाः स० ॥ ए॥ स्वस्वाकृतिमितिवकवर्णितान् वर्तमान जिनबिंबान् । ॥ १० ॥ भरतो वर्णितवानिह स० सप्रतिमान्नवनवतिं बन्धुस्तूपांस्तथार्हतस्तूपम् । यत्रारचयच्चक्री स० ॥ १२ ॥ जरतेन मोहसिंहं हन्तुमिवाष्टापदः कृताष्टपदः । शुशुनेऽष्टयोजनो यः स० यस्मिनककोट्यो महर्षयों जरतचक्रवर्त्याद्याः । सिद्धिं साधितवन्तः स० सगरसुताग्रे सर्वार्थशिवगतान् भरतवंशराजर्षीन् । यत्र सुबुद्धिरकययत् स० ॥ १३ ॥ ॥ १४ ॥ Jain Education International ॥ ११ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64