Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
( ३७ ) सिद्धायतनप्रतिमं सिंहनिषद्येति यत्र सुचतुर्घाः ।
नरतोऽरचयचैत्यं स०
॥ ७ ॥
॥ ८ ॥
यत्र विराजति चैत्यं योजनदीर्घ तदर्धपृथुमानम् । क्रोशत्रयोच्चमुच्चैः स० यत्र चातुप्रतिमा व्यधाच्चतुर्विंशतिं जिनप्रतिमाः । नरतः सात्मप्रतिमाः स०
॥ ए॥
स्वस्वाकृतिमितिवकवर्णितान् वर्तमान जिनबिंबान् ।
॥ १० ॥
भरतो वर्णितवानिह स० सप्रतिमान्नवनवतिं बन्धुस्तूपांस्तथार्हतस्तूपम् ।
यत्रारचयच्चक्री स०
॥ १२ ॥
जरतेन मोहसिंहं हन्तुमिवाष्टापदः कृताष्टपदः । शुशुनेऽष्टयोजनो यः स० यस्मिनककोट्यो महर्षयों जरतचक्रवर्त्याद्याः । सिद्धिं साधितवन्तः स० सगरसुताग्रे सर्वार्थशिवगतान् भरतवंशराजर्षीन् । यत्र सुबुद्धिरकययत् स०
॥ १३ ॥
॥ १४ ॥
Jain Education International
॥ ११ ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64