Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 21
________________ ( ११ ) तुहरूवं पिच्छता । न हुंति जे नाह हरिसप मिहत्या ॥ समणा विगयमणच्चिय । ते केवलिलो जश् न हुंति | २१ | तव रूपं पश्यंतो । न जवंति ये नाथ हर्षपरिपूर्णाः ॥ समनस्का अपि गतमनस्का एव ते केवलिनो यदि न नवंति. ॥२१॥ ये प्राणिनस्तव रूपं प्रेक्षमाणा हर्षनर निर्जरा न स्युस्ते समनस्का: संझिनोपि गतमनस्का: संझिन एव यदि केवलज्ञानिनो न वेयुः || विरोधचा ये समनस्कास्ते कथममनस्काः केवनिस्तु समनस्का अपि नावमनोवैकव्येनामनस्का एव स्युः क्षीणमोहत्वेन च तेषां तथाविधाद्भुतवस्तुनः सदा साक्षात्कारेपि हर्षोत्पत्तेरभाव एव ।। २१ ।। पत्तानि असामन्नं । समुन्नई जेहिं देवया अन्ने ते दिति तुम्ह गुणसंकहासु दासं गुणा मज्ज. ॥२॥ [ प्राप्तान्यसामान्यां । समुन्नतिं यैर्देवतान्यन्यानि ॥ ते ददते तव गुणसंकथासु दासं गुणा मह्यम्. ] ॥२॥ यैर्जगत्कर्तृत्वादिनिर्गुणैरन्यानि दैवतानि निःसामान्यां समुन्न तिमुच्चैः पदवी प्राप्तानि त्वद्गुणसंकथासु क्रियमाणासु । ते गुणा मम हास्यं ददते प्राकृतत्वात् पुंस्त्वं ॥ २२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64