Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 28
________________ (१०) (नविष्यति मोहच्छेदस्तव सेवया ध्रुव इति नन्दामि ॥ यत् पुनर्न वंदितव्यस्तत्र त्वं तेन कीये) ॥ ३५ ॥ ____ तब सेवया मोहस्योच्छेदो भविष्यतीति हेतोहर्ष वहामि यत् पुनस्तत्र मोहोच्छेदे त्वं न वंदनीयस्तेन दीपो जवामि । त्वया मोहोच्छेदन मां स्वपदवीमारोपयिष्यता करिष्यते मुस्वामिधर्मः मम तु प्रणाममात्रेणापि रहितस्य कृतघ्नत्वं तथास्थितेरेव च केवजी केवलिनं ननमति ॥ ३५॥ जो तुह सेवा विमुहस्साहंतु मा ताउ मह समिछीन॥ अहिगारसंपया श्व । पेरंतविमंबणफलाउं ॥ ३६ ॥ (यास्तव सेवाविमुखस्य नवंतु मा ता मम समृष्यः । अधिकारसंपद श्व । पर्यंतविम्बनफलाः) ॥ ३६ ॥ याः त्वतसेवाविमुखस्य मिथ्यादृष्टेः समृद्धयस्ताः समृद्धयो मा नूवन् मम । यतः पर्यते विभवनैव फवं यासां व्यसनासेवनात उगतिपातहेतुत्वेन का श्वाधिकारो राजनियोगस्ततो याः संपदस्ता व ता अप्यते राजकोपादिना विमंबनफनाः स्युः॥ ३६॥ भित्तूण तमं दीवो।देव पयत्थे जणस्स पयमेश्॥ तुह पुण विवरीयमिणं । जश्कदीवस्स निव्वमिअम्॥३७॥ [नित्त्वा तमो दीपो देव पदार्याञ्जनस्य प्रकटयति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64