Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 29
________________ (१५) तव पुनर्विपरीतमिदं । जगदेकदीपस्य निवृत्तम् ] ३७॥ अन्यो दीपस्तमो अंधकार जित्वा घटादीन् पदार्थान् प्रकटयति तव पुनः केवतालोकप्रकाशकत्वेन जगदेकदीपस्य इदं दीपकार्य विपरीतं नि:पतितं निन्यूढं । त्वं तु पूर्व स्वोपदेशांशुनिव्यानां जीवादिपदार्थान् प्रकटयस्यवोधयसि ततस्तत्त्वाऽवबोधोत्पादनेनैव. तमोऽझानं भिनत्सि ॥ ३७॥ मिच्छत्तविसपसुत्ता। सचेयणा जिण न हुँति किं जीवा ॥ कन्नम्मि कम जाकित्तिअंपितुह वयणमन्तस्त॥३०॥ [(मथ्यात्वविषप्रसुतासचेतना जिन न नवंतिकिंजीवा। कर्णयोः कामति यदि कियदपि त्वच्चनमंत्रस्य ]॥३०॥ मिथ्यात्वमेव विषं तेन प्रमुभा विगलितसंविदो जनाःकि सचेतना न स्युः ? स्थुरेव । चिनातीपुत्रादिवद् यदि तेषां कवत्तिघान्तमंत्रस्य कियन्मानं पदमात्रमपि प्रविशति अन्येपि ये विषवितास्तत्कः गारुममंत्रादरच्यत्रयपतने सचेतनाः स्युरेव ॥ ३० ॥ आयनिआ खणपि । पइंथिरं ते करिति अणुक्त। परसमया तह विमणं । तुह समयन्नूण न होताइए [ आकर्मिताः दाणार्छ । त्वयि स्थिरं ते कुर्जन्त्यनुरागं। परसमयास्तथापि।मनस्तव समयज्ञानां नहरंति.]॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64