Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 27
________________ ( १७ ) त्वया अवगलिताः सत्वाः अनंतकाले प्रस्तावान्निगोदेषु नयंति || अवधीरणा च सामग्री वैकल्येनैव धर्मोपदेशाद्यभावात् निगोदरूपा एवैका संलग्ना श्रृंखला तया नियंत्रिताः । तथास्थितैरेव तद्भवयोग्याहारैः सर्वे युगपदाहारं कुर्वेति तत्परिणामे च नीहारमपि उच्छवासनिश्वासयोरुपलक्षणं चैतत् । अन्येपि ये नियोगिप्रमुखाः धनुषा गणिताः स्युस्तेऽपि निगोदप्रायेषु गुप्तिगृहेषु । यः शृंखलाबच्छा युगपत् कृताहारानीहाराय | भूरिकालं गमयतीत्युक्तिलेशः ॥ ३३ ॥ जेहिं विप्राएँ तव निहि जायइ परमा तुमम्मि परिवत्ती काई ताई मन्ने न हुंति कम्मं अहम्मस्स ॥३४॥ ( यैस्तापितानां तपोनिधे जायते परमा त्वयि प्रकृष्टा प्रतिपत्तिः । डुःखानि तानि मन्ये न जवंति कर्माधर्मस्य ) ॥३४॥ यैर्दुखैस्ता पितानां कदर्थितानां । त्वयि प्रकृष्टा प्रतिपत्तिः प्रीतिजायते । तानि दुःखानि पापसत्कानि नजवंति । पुराकृतः कृतवशात् जीवा दुरवस्थां प्राप्नुवंति । तत्र च येषां सर्वशे रुचिर्जायते तेषां कथं दुःखान्यधर्मकर्तृकाणि ? (अपितु नाधर्मकर्तृका (णि) प्रत्युत स्पृहणीयानीत्यर्थः ॥ ३४ ॥ दोही मोहुच्छेन तुह सेवाए धुवत्ति नंदामि ॥ जं पुण न वंदित्र्व्वो तत्थ तुमं ते फिज्जामि ॥३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64