Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 32
________________ ( ३३ ) कत्वेन सतोप्यविवक्षितत्वा निरंतर मित्युक्तं । अत्र च मत्स्यशब्दः सामान्यमत्स्यवाच्यपि तंडुलमत्स्यवाची ॥ ४३ ॥ सीनन्दवासधारा निवायदुकं सुतिस्कमणुनूअं । तिरिअत्तमि नाणावरणसमच्छाइएणावि ॥ ४४ ॥ [शीतोष्णवर्षधारानिपातडुःखं सुतीक्ष्णमनुभूतम् । तिर्यक्त्वेऽपि ज्ञानावरणसमवच्छादितेनापि ] ॥ ४४ ॥ मया तिर्यक्त्वेपि उत्पन्नेन इत्यर्थः । शीतोष्णवर्षधारा निपातशब्दः शीतादित्रये योज्यः सुतीक्ष्णं दुःसहं सोढं ज्ञानावरणारूपेन कर्मणा उत्प्राबल्येन बादितेन पिर्विरोधे यः किल नानाविरावरणैराच्छादितः स्यात्कथं स शीतादिनिरनिनूयते इति ॥ ४४ ॥ अंतोनितेदि । पत्तेहिं पित्तपुतेहिं || सुन्ना मणुस्तजवणाडएस निन्नाश्या अंका ॥ ४ए ॥ [ अंतर्निष्कान्तैः प्राप्तैः (पात्रैः) प्रियकलत्रपुत्रैः ॥ शून्या मनुष्यजवनाटकेषु निनादिता अंका: ] ॥ हे देव! इह संसाररंगांतरे सर्वत्राखंमितास्य मोहन रेशस्य पुरः कर्मपरिणाम सूत्रधारेण चतुर्गतिनाटकान्यभिधीयते तन्मध्याच अ नियमानेषु मनुष्यगतिरेव ततदवस्याविशेषानुभूयमानशृंगारादिरसात्मकत्वेन नाटकानीव तेषु मनुष्यगतिनाटकेषु नरजवेषु उत्पन्नेन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64