________________
( ३३ )
कत्वेन सतोप्यविवक्षितत्वा निरंतर मित्युक्तं । अत्र च मत्स्यशब्दः सामान्यमत्स्यवाच्यपि तंडुलमत्स्यवाची ॥ ४३ ॥
सीनन्दवासधारा निवायदुकं सुतिस्कमणुनूअं । तिरिअत्तमि नाणावरणसमच्छाइएणावि ॥ ४४ ॥ [शीतोष्णवर्षधारानिपातडुःखं सुतीक्ष्णमनुभूतम् । तिर्यक्त्वेऽपि ज्ञानावरणसमवच्छादितेनापि ] ॥ ४४ ॥
मया तिर्यक्त्वेपि उत्पन्नेन इत्यर्थः । शीतोष्णवर्षधारा निपातशब्दः शीतादित्रये योज्यः सुतीक्ष्णं दुःसहं सोढं ज्ञानावरणारूपेन कर्मणा उत्प्राबल्येन बादितेन पिर्विरोधे यः किल नानाविरावरणैराच्छादितः स्यात्कथं स शीतादिनिरनिनूयते इति ॥ ४४ ॥ अंतोनितेदि । पत्तेहिं पित्तपुतेहिं ||
सुन्ना मणुस्तजवणाडएस निन्नाश्या अंका ॥ ४ए ॥ [ अंतर्निष्कान्तैः प्राप्तैः (पात्रैः) प्रियकलत्रपुत्रैः ॥ शून्या मनुष्यजवनाटकेषु निनादिता अंका: ] ॥
हे देव! इह संसाररंगांतरे सर्वत्राखंमितास्य मोहन रेशस्य पुरः कर्मपरिणाम सूत्रधारेण चतुर्गतिनाटकान्यभिधीयते तन्मध्याच अ नियमानेषु मनुष्यगतिरेव ततदवस्याविशेषानुभूयमानशृंगारादिरसात्मकत्वेन नाटकानीव तेषु मनुष्यगतिनाटकेषु नरजवेषु उत्पन्नेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org