________________
(२१) शकानि अतः श्रुतमहोदधेनिजलविापां शीकराणीव अयमाशयः श्रुतकेवतिनो असंख्येयजवान् जीवानां प्रतिपादयंति त्वत्समयपारगाः । तत्पुरो ग्रहोपरागादिझानप्रकाशकं यत्किचिदेतव ॥ १॥ पक्ष मुक्के पोअम्मि व जीवेहिं नवन्नवम्मि पत्ताजं ॥ अणुवेलभावयामुहपमिएहिं विलंबणा विविहा ॥४॥ [ त्वयि मुक्ते पोत श्व । जीवैर्भवार्णवे प्राप्ताः ॥ अनुवेलमापदा(गा)मुखपतितैर्विमंबना विविधाः] ॥॥
आपदो जबज्वलनाद्यास्तन्मुखपतितैनीवर्भवारण्ये त्वयि मुते सति प्रतिक्षणं अनेका विम्बनाः प्राप्ता यथा पोते मुक्ते आपगामुखपतितैमजनोन्मऊनादिविम्वनाः प्राप्यते ॥ २ ॥ वुच्छं अपबिआगयमच्छन्नवंतो मुहुत्त वसिएण । गवट्ठी अयराइं । निरंतरं अप्पश्ठाणे ॥४३॥ [नषितमप्रार्थितागतमत्स्यत्नवान्तर्मुहूर्त्तमुषितेन । षट्षष्टिसागरोपमाणि निरंतरमप्रतिष्ठाने ] ४३ ॥
हे देव ! परेषां का कथा मयैव सप्तमनरकमध्यवर्तिनरके प्राप्ते अप्रतिष्ठानाभिधे षट्षष्टिः ६६ सागरोपमाणि उषितं । मया किंविधेन अचिंतितागते मत्स्यनवेऽन्तर्मुहूर्त्तमात्रकालमुषितेन यहाभार्थितोपनते मत्स्यनवेन्तर्मुहूर्त्तमुषितेन । सागरोपमापेक्षया मुहूर्त्तस्यात्यंतस्तो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org