Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
(१५) (तव समयसरोज्रष्टा ज्रति सकलासुरू (वृ) दजातिषु॥ सारणिजनमिव जीवाः।स्थानस्थानेषु बध्यमानाः।
तव समयः सिद्धान्तः स एवोपदेशामृतपूरितत्वेन सर श्व सरस्तस्माद् ज्रष्टा जीवाः । रुकनातिषु रू0 योनिषु सकलासु चतुरशीतिसक्षमितासु जाम्यति गए योनिषु २ वध्यमानाः प्रस्तावात्कमेनिः सारणिजलमिव यथा कुट्याजलं तमागादपवाहितं सकना वृदजातिषु भ्राम्यति । स्थानेषु २ श्रालवालेषु बध्यमानं एकस्मिन् पूरित अन्यत्र संसरणाय ॥ ७॥ सनिलिव पवयणे । तुह गहिए नहुँअहो विमुकम्मि॥ वच्चंति नाह कूवयरहघमिसंनिहा जीवा ॥ ३० ॥ [सबिन व प्रवचने । तव गृहीते ऊर्ध्वमधो विमुक्ते । व्रजति नाथ कूपारघघटीसंनिन्ना जीवाः] ॥ ३० ॥
तव प्रवचने गृहीते सेविते नई स्वर्गादिषु यांति । तस्मिन्नेव वैपरीत्येन विमुक्ते अधो नरकादिषु व्रजति । उपमामाह कूपारघट्टघटीमालातुल्याः सलिले गृहीते विमुक्त च यथा ताः सलिने गृहीते कूपस्योपरितनं प्रदेशं यंत्रप्रयोगात् प्राप्नुवंति त्यक्ते च जले अधः कूपस्यैव व्रजति । ३० । बीना निंतिसुक।अन्ने जह तित्थिा तहान तुमम्॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64