Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
(१३) [आज्ञा यस्य विलंबिता। शीर्षे शेषेव हरिहराज्यामपि॥ सोऽपि तव ध्यानज्वलने।मदनो मदन श्व विनीनः]२५॥
यस्य कामस्याझा शीर्षे वितगिताऽनेकार्थत्वाद् धातूनां । सपएणयमारोपिता शेषेव । इष्टदेवतनिर्माब्यमिव । सोऽपि जगत्रयेपि अप्रतिहतपराक्रमो मदनो जवतो ध्यानधनंजये मदनमिव विकमिववित्रीनः २५. पनवरि निरनिमाणा। जाया जयदप्पभज्जणुत्ताणा।
वम्महनरिंदजोहा। दिच्छिगेहा मयच्छीणम् ॥२६॥ [त्वयि केवलं निरनिमाना जाता जगदर्पनंजनोत्तानाः। मन्मथनरेंयोधा । दृष्टिकोना मृगादीणाम्.] । १६ ।
मन्मथनरेंज्योधाः के ते मृगावीणां हविक्षेपाः त्वयि नवरं नष्टाहंकाराः संजाता योधाः किं जगह द्वेन जगतिनो जनास्तेषां दर्पजनेनोत्तानाः समुघरकंधराः । अत्र चाणुराय० गाथया मन्मथराझो राजधान्याः शृंगारस्तस्य विक्षेप नक्तः । आणा ज० इत्यादिना तदीशस्य मारस्य क्षेपः। पइं० इत्यादिना हतं सैन्यमनायकमितिन्यायेन तत्सैनिकानां न्यत्कारः । अनुणा कृत इति गाथात्रयसमुदायाऽर्थः ।। ३६॥ विसमा रागदोसा। निता तुरय व्व नप्पहण मणम्॥ गयंति धम्मसारहि। दिळे तुह पवयणे नवरं ॥॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64