Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 14
________________ (४) बहत्तणाभिमाणो । सव्वो सव्वट्ठसुरविमाणस्स । पई नाह नाहिकनगरघरावयारुम्मदे नको ॥५॥ [प्रधानत्वानिमानः सर्वः सर्वार्थसुरविमानस्य । त्वयि नाथ नानिकुनगरगृहावतारोन्मुखे नष्टः)।॥ च्यवनकट्याणकमुद्दिश्य गाथाध्यमाह । सर्वार्थाख्यमुरविमानस्य सष्ठत्वाऽनिमानो नष्टः त्वयि नानिकुलगृहावतारोन्मुखे ॥५॥ पई चिंताजबहमुरुसुकफनए अनव्वकप्पदुमे । अवश्न्ने कप्पतरू । जयगुरू हिबा श्व पबा.६। [त्वयि चिन्ताउर्बनमोदसुखफलदेऽपूर्वकल्पघुमे। अवतीर्णे कल्पतरवो।जगद्गुरो होस्था श्व प्रोषिताः]६ त्वयि चिंतातीतपुर्तनमोक्षसौख्यफलदेऽवतीर्णे हीस्वाः । सन जा व प्रोषितास्तिरोवनूवुः ।। अरएणं तइएणं ।इमाइ जस्तप्पिणी तुह जम्मे । फुरिअं कणगमएणं व।कानचक्किकपासंमि.॥७॥ [ अरकेण तृतीयेणास्यामवसर्पिण्यां तव जन्मनि । स्फुरितं कनकमयेनेव । कालचकैकपार्श्वे.) । । जन्माधिकृत्य धिगाथीमाह । अर्हतां पंचस्वपिकड्याणकेषु निमे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64