Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 16
________________ (६) [दर्शितविद्याशिल्पो । व्याकृताशेषलोकव्यवहारः ॥ जातोऽसि यासां स्वामी प्रजास्ताः कृतार्थाः] ॥१०॥ दर्शितविद्या शिष्पः । बज० व्याकृतोऽशेषजनानां व्यवहारो येन.॥ १०॥ बंधुविहत्तवसुमईवच्छरमच्छिन्न दिन्नधणनिवहो। जहतं तहको अन्नो। निअमधुरंधीर पमिवन्नो.॥११॥ [ बंधुविभक्तवसुमतीको वत्सरमच्छिन्नदत्तधननिवहः॥ यथा त्वं तया कोऽन्यो। नियमधुरांधीर प्रतिपन्नः]११ अथ दीक्षामधिकृत्य गाथाध्यमाह । बंधूनां विजक्ता विनागेनाऽपिता वसुमती येन । वर्ष यावन्नरंतर्यण दत्तो व्यसंचयो येन हे धीर इत्यनेन वर्ष यावत् कुधासहनं सूचितवान्. ।। ११ ॥ सोहसि पसाहिअंसोकजलकसिणाहिं जयगुरु जमाहिं। उवगूढ विसजिअरायलच्छिबाहबमाहिं व. ॥ १३ ॥ [शोभसे प्रसाधितांसः।कज्जलकृष्णानिर्जगद्रो जटान्निः उपगूढविसर्जितराजलक्ष्मीबाष्पच्छटानिरिव]॥१२॥ अंजनश्यामलाजिर्जटानिःप्रविभूषितस्कंध: शोभने। पूर्व राज्यावस्थायामुपगूढानिगिता दीक्षासमये विसृष्टा परित्यक्ता या राज्यलक्ष्मीस्तस्याः बाष्पबटानिरिख सकज्जलानिरश्रुपरंपरानिरिव. ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64