Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
नवसामिश्रा अणज्जा । देसेसु तए पवन्नमोणेणं । अभणंत चित्र कजं ।परस्स साहंति सप्पुरिसा.॥१३॥ [ उपशमिता अनार्या देशेषु त्वया प्रपन्नमौनेन । अनणंत एव कार्य परस्य साधयन्ति सत्पुरुषाः] १३
उद्मस्थाऽवस्थामधिकृत्य गाथाध्यमाह । प्रस्तावादनार्यदेशेषु प्रशमं नीता अनार्यजनाः कृतमौनस्यापि जगवतस्तथाविधजगघिलक्षणाकृतिदर्शनादेव तेषां मनःप्रशान्तता जाता इत्यर्थः। स्वभावश्चायमुत्तमानां। अनापमाणा एव परस्य कार्य साधयंति. ॥ १३ ॥ मुणिणो वि तुहबीणा।नमिविनमी खेअराहिवा जाया। गुरुवाण चत्रणसेवा।न निप्फला होकश्या वि॥१०॥ [मुनेरपि तवानीनौ । नमिविनमी खेचराधिपौ जातौ । गुरूणां चरणसेवा।न निष्फला नवति कदाचनापि]॥१४॥
ननु यद्यात्तमौनस्य दर्शनमात्रादेव मनःप्रसादादयः स्युस्तकि तपासनात् किमपि विशिष्टतरमपि फलं संजाव्यमुतैतावदेवेत्याशंक्याह । मुनोंकोत्तरमार्गपतिपत्रस्यापि । लीनौ त्वदेकतानतया समाश्रितो नमिविनमी खेचराधिपो जातौ । यतो गुरूणां विश्वमहनीयमहिम्नां पादसेवा न क्वापि फनविकन्ना नवति ॥ १४ ॥ नदं से सेअंसस्स ।जेण तवसोसि निराहारो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64