Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 18
________________ (७) वरिसंते निव्वविनामेहेण व वणदुमो तं सि ।१॥ [नऊं तस्य श्रेयसो (श्रेयांसस्य)।येन तपःशोषितो नि. राहारः॥वर्षान्ते निर्वापितो । मधेनेव वनमस्त्वमसि]॥१॥ ___ आद्यपारणकमाश्रित्याह । येन त्वं संवत्सरान्ते निर्वापितः संतर्पित इक्षुरसैः आहाररहितो अत एव तपसा शोषितः यथा मेघेन कांतारपादपो निर्वाप्यते तपेन ग्रीष्मेण शोषितः वर्षणं बर्षस्तस्यान्ते दृष्टिं विधायेत्यर्थः । सोवि निराधार आलवालविकलत्वात् ॥ १५॥ नप्पन्न विमलनाणे।तुमंमि नुवणस्स विवि मोहो॥ सययुग्गयसूरे वासरंमि गयणस्स व तमोहो ॥१६॥ [उत्पन्न विमलझाने । त्वयि जुवनस्य विगलितो मोहः॥ सकस्रोतसूर्ये वासरे गगनस्येव तमघः] ॥१६॥ झानकल्याणकमाश्रित्याह। त्वयि उत्पन्नशाने नुवनस्य मोहो किगलितः इह चासंगतिरलंकारोऽन्यत्र कारणमन्यत्र कार्योत्पत्तिः यस्य किन्न झानमुन्मीन्नति तस्यैव मोहो मूर्ग विगलति । अत्र तु ज्ञान जगवत जन्मीलितं मोहस्तु जगतो विगलितः । उपमामाह सकलो. तसूर्ये वासरे सति यथा गगनस्य तमोगणो विनीयते श्होत्पादोझमयोनिजानुमतोर्जिनेश्वरवासरयो वनगगनयोर्मोहतमसोः परस्परमुपमानोपमेयता. ॥ १६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64