Book Title: Dhanpal Panchashika
Author(s): Karpurvijay
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 15
________________ ( ५ ) v मात्रं का तेज जन्मीलति एतदेवाह । तव जन्मनि कालचक्रैकदेशवर्तिना तृतीयारकेण स्फुरितं तेजो धृतं अत एव कांचन निर्मितेनेव. ७. जंमि तुमं अदिसित्तो । जब य सिवसुखसंपयं पत्तो । ते द्यावयसेला । सीसामेला गिरिकुलस्स ॥ ८ ॥ [ यत्र त्वमनिषिक्तो । यत्र च शिवसुखसंपदं प्राप्तः । तावष्टापदशैौ । शीर्षापीडौ गिरिकुलस्य ) 1 तावुभावप्यष्टापद शैलौ गिरिकुलस्य सी० शिरोमुकुटौ जातौ ।। एकोsटापदस्य सुवर्णस्य शैलः यत्र त्वमनिषिक्को मेरुरित्यर्थः । अन्योऽ योध्यापरिसरस्थोऽष्टापदाभिधः यत्र त्वं शिवसौख्यसंपदं प्राप्तः प. धन्ना सविम्हयं जेहिं । ऊत्ति कयरज्जमज्जणो दरिणा ॥ चिरधरिअन लिपत्ता जिसे असलिलेहिं दिट्ठो सि. ॥ ए॥ [ धन्याः सविस्मयं यैर्द्धगिति कृतराज्यमज्जनो हरिणा ॥ चिरधृतनलिनीपत्रा निषेकसलिलैर्दृष्टोऽसि ] ॥ ए॥ अथ राज्यावस्थामधिकृत्य गाथाध्यमाह । ते धन्या यैस्त्वं सविस्मयं दृष्टः । ऊगिति हरिणा इंझेण कृतराज्यमज्जनः चिरं धृतमवस्थापितं नलिनी पत्रैर निषेकोदकं यैः || || दावित्र्य विजा सिप्पो । वज्जरियसेसलोअववदारो ॥ जान सि जाए सामिप्र । पयानं तानं कयज्ञान ॥१०lt Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64