Book Title: Collection of Prakrit and Sanskrit Inscriptions
Author(s): P Piterson
Publisher: Bhavnagar Archiological Department

Previous | Next

Page 152
________________ SURYA DYNASTY 75 जीयादानंदपूर्व तदिह पुरमिलासंडसैंदर्यशोभि क्षाणीपृष्ठस्थमेव त्रिदशपुरमधः कुञ्चदुःसमृद्धया यस्मा दागत्य विप्रश्चतुरुदधिमहीवेदिनिशिसयूपो बप्पाख्यो बोतरागचरणयुगमपासीत(सिष्ट) हारीतराशेः।।९॥ संप्राप्ताद्भुतमेकालगचरणांभोजप्रसादातकलं यस्मै दिव्यमुवर्णपादकटकं हारीतराचिर्ददौ बापाख्यः स पुरा पुराणपुरुषप्रारंभानर्वाहनातुल्योत्साहगुणो बभूव जगति श्रीमेदपाटाधिपः ||१०|| सदैकालंगार्चनशुद्धबोधसंप्रातसायुज्यमहोदयस्य हारीतराशेरसमप्रसादादवाप बप्पो नवराज्यलक्ष्मी ॥१२॥ निभिन्न प्रतिपक्षासधुरशिरःसंपातिमुक्ताफलश्रेणीपूर्णचतुष्कभूषणभ्रतो निर्माय युद्धस्थलीः यस्यासिषरयांचकार पुरतः प्रोद्भूतभेरीरवो विद्वषिश्रियमंजसा परिजनैः संस्तयमानोन्वहं ॥१२॥ तस्यात्मजः स नृपतिर्गुहिलाभिधानो धम्माच्छशास बमुधां मधुजित्ममात्रः यस्माद्दधौ गहिलवर्णनया प्रसिद्धां गोहिल्यवंशभवराजगणोत्र जाति ॥१३॥ अहितनृपतिसेनाशोणितक्षीबनारीदृढतरपरिरंभानंदभाजः पिशाचा: गुहिलपतिसंख्य न स्मरंति स्म भूयः कुरुनिद(ध ननिदानं भीमसेनस्य युद्धं ॥१४॥ दवारमारावीशरवातुरनाकनारीरत्युस(त्सवप्रणयितां गुहिले दधाने भोजस्ततो नरपतिःप्रशशास भूमिमुच्चैः प्रतापकवलीकृतदुर्जयारिः ॥१५|| प्रजवितुरगहेषारावमाकर्ण्य यस्यासहनयुवतिलोकेकाननान्तं प्रयाति रुचिरवसनहारैः कंटकापावसक्तैर्थवखदिर पलाशा: कल्पवृक्षत्वमापुः ॥१६॥ केकी कस्मादकस्मादनुसरति मुदं कि मरालः करालो वाचालश्चातक: किं किमिति तरुशिखासंगतोयं अकोट: नेषा बांधनाली विलसति भुवने किंतु भोजप्रयाणे लक्ष्यं नैवांतरिक्षं चलितहयखुरोध्धुतधूलोपटेन।१७। आसीत्तस्मादरातिद्विरदधनघटापस्मरः शीलनामा भूर्माशो वीरलक्ष्मीरतिरसरमसालिगितस्मरमूतिः यस्मिन्नदापि याति श्रुतिपथमसकृतिस्माते यांति पूर्वे प्ठश्वाद्याश्चक्रर्वीत्तत्वमपिदधति ये भारते भूमिपालाः ॥१८॥ संपूांखिलरोदसी अतितरां यस्याहिलोकांतरं यःशेषोऽगमदुद्धतस्य यशसः शेषः स भोगाश्वरः संजने विशददातिस्त्रिजगतामाधारकंदाय च त्राणायामृतकंदरत्य कमलाकांतस्य संविष्टये ॥१९|| एपविद्वोषिमातंगसंगादघवतीमिव असिधाराजलैः मित्का जग्राह विजयश्रियं ॥२०॥ विस्कूदत्युगतरप्रतापस्तनुचिया निजितपुष्पचापः यस्यारिवगैरनिवार्यमोजस्ततःक्षितीशोजनि कालभोजः ।।२१।। यस्यावंध्यरुषः स युद्धविषयः कि बीते मादृशैः खड़ाग्रेण कबंधयति सुभयन् यस्मिन्कबंधा अपि गजवीर करकरांकवधुतो वि(वे)तालवैतालिकास्तालीस्फालमुदाहरांति च यशः खगप्रतिष्ठं निशि ॥२२॥ क्वाशोकःक्क च चंपकः क तिलक: क्वानः कवाकेसर: क द्राक्षावलयव्यवस्थितिरिति प्रत्यर्थिनां वेश्मस असंतोद्वसितेषु यस्य भयतो दुर्गीतरादागतो वैलक्ष्येण परस्परं विधुरिती दासीजनः पृच्छति ॥२३॥ विपदंतकरस्ततः क्षितेरुदियाद्यः प्रतिपंथिदुञ्जयः द्युतिमानिव रक्तमंडलो नृपतिर्मतटनामधेयकः ॥२४|| दप्पाविष्टविपक्षमालववधूवक्षोजपीठस्थले पार्थोयं विजयप्रशस्तिमलिखन्नेत्रोदाबंदुच्छलात् प्राग्दुर्योधनवाहिनी मतिरुषासंहत्य दुःशासनप्रत्यार्थप्रातिपालितामुरुयश; कर्णे दधानश्चिरं ॥२५॥ वारंवारमपारका(वा)रिभिरयं संप्लावयत्युद्धतः प्रांते मामिति सर्वदैव दधती तं मत्सरं शाश्वतं यत्सैन्याश्च(श्व) रोद्धतत्य रजस: साहाय(य्य मासेटु पी क्षोणीयं परिपूरणाय जलधेरीत्सुक्यमालंबत ॥२६॥ त्रिपुरांतकपादपंकजाश्रयसेवादरणे दृढवतः भुविभर्तृभटस्तदात्मजः समभूदत्र विशालविक्रमः ॥२७॥ एतान्त्रिस्वाननादो गिरिगहनगुहागाधरंध्रप्रवेशादापन्नोनागसझ फुटमिति कथयामास भोगीश्वराय माभैर्भूभा(माभै घी )रतोद्यप्रभुति कतिभिरप्यस्य राज्ञः प्रयाणैर्धात्री यात्री समेषा नुरगखुरपुटोखातलिच्छलेन।।२८।। Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322