Book Title: Collection of Prakrit and Sanskrit Inscriptions
Author(s): P Piterson
Publisher: Bhavnagar Archiological Department

Previous | Next

Page 270
________________ SOLANKI DYNASTY. 187 १० प्रीतः श्रीजयसिंहदेव नृपतित्वमात्यंतिक तेनैवास्य जगत्त्रयोपरिलसत्यवापि धीभूमि संसारावतरस्य कारण ११ मसौ संस्मारितः शंभुना स्थानोद्धारनिबंधनं प्रति मर्ति चक्रे पवित्राशयः तस्मिन्नेव दिने कृतांजलिपुटः श्रीसिद्धराजः स्वयं चक्रे १२ मुष्य महत्तरत्वमसमंचार्यत्वमत्यादरात् ९ तस्मिन्नाकमुपेयुषि क्षितिपतौ तेजोविशेषोदयी श्रीमद्वीरकुमारपालन १२ पतिस्तद्वाव्यसिहासने आचक्राम हरित्यचिलमहिमा बलादधाराधिपः श्रीमनल भूपकुनरशिरः संचारपंचाननः १० एवं १४ राज्यमनाविति श्रचीरसिंहासने श्रीमद्वीरकुमारपालरपती त्रैलोक्यकल्पदुमे गंडी भावस्पतिः स्मररिपो १५ देवालयं जीर्णे भूपतिमाह देवसदनं प्रोद्धर्तुमेतद्वचः ११ आदेशात् स्मरशासनस्य सुबुहत्प्रासादनिष्पादकं चातुर्जातकसंमतं स्थिर १६ श्री नरपतिः सर्वेश्वरं च तं च सुगोत्रमण्डलतया स्मार्ट परित्रीतळे १२ दत्वालंकरणं क १७ रेण तु गले व्यालम् मुक्या प्रणयात उत्तममहत्तमं निगतमामुच्छिय मुद्रामदात् स्थानं भन्य १८ पुराणपद्धतियुतं निस्तन्त्रभक्तव्ययं १३ प्रासादं यदकारयत् स्मररिपोः कैलासशैलोपमं भूपालस्तदतीव हर्षमगमत् प्रोवाच वेदं वचः श्री १९ मतं महामतिप्रति मया गंडत्वमेतत्तव प्रत्त संप्रतिपुत्रपौत्रसहितायाम्चंद्रतारारुणं १४ सौवर्ण सोमराजो रजतमयमथो रावणोदार २० वीर्यः कृष्णश्री भीमदेवी रुचिरतरमहामाचभी रत्नकूटं तं कालाज्वीगंमेष क्षितिपतितिलको मेरु चकार प्रासादं सप्रभावः सकल २१ गुणानिधेर्गेडसर्वेश्वरस्प १५ पारनेरमण्डलक्षितिजा संतोषष्टात्मना दत्तो ब्रह्मपुरीति नामविदितो ग्रामः धोदकः कृत्वा त्वत्पुत्रेस्तदनुनतः कुलवैः संभूयतां खेळया १६ उबूल २१ तिसमो गण्डी नामून भविता पर १७ बहुकुमतिगंडे द्रव्यलोभाभिभूतैर्नृपकुखनिवदेनशितं स्थानमेतत् रूपादे तु गुरुगंनो दंत २४ कोटीस्थित धरणिवराहस्पर्द्धया लीलयैव १८ के के नैव विडंबिता नरपतेरमे विपक्षत्रजाः केषां नैव मुखं कृतं समलिनं केषां न दप्प हतः २२ (ख)शासनाबी श्रीमण्डली स्थानकं यस्मारकृत सोमव्यवस्था ब्रहस्प २५ नातं पदं हटतया दत्वा पदं मस्तके के पानेन विरोधिनो न बलिना भिक्षावतं प्राहिता १९ सस्थामभिरि बहुमु २६ नियमित यदि नाभविष्यत् नूनं तदंतरखिलं सुतं यशोभिडभाण्डकमणु स्फुटमस्फुटिष्यत् २० प छया शतमखो धत्ते सहस्रं २७ दृशां असीमगुणस्तुतौ कृतानियो धातुभता मन्माहात्म्यमराजलेति वसुधा क्षेत्राचले कीलिता पत्कीतिर्न भूवि प्रमास्यति ततो नूने त्रिलोकी कृता २८ २१ उत्ययो न साह्याभ्यंतरस्थिताः चातकलोकेभ्यः संप्रदत्ता यशोदा २२ स्वमर्यादा विनिमीय स्थानकोद्धा Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322