Book Title: Collection of Prakrit and Sanskrit Inscriptions
Author(s): P Piterson
Publisher: Bhavnagar Archiological Department

Previous | Next

Page 284
________________ SOLANKI DYNASTY. 197 ... ........ ..." २० लामिवाच्युतः । अजायतास्यां कुलकरवाकरप्रबोधक: भीधरनामचंद्रमाः ॥ २६ धीरोदपूरपरिपांडरपू(१) .. 'ग्यकीतिर्नीरोग एष पुरुघायुषमातनोति भूपालराजपरिनूतनमंत्रशक्तिः भीभीमभू - २१ पतिनियोगिजनकमान्यः ॥ २७ आशीःपरंपरा सेर्य याभूयते(नव्याभूदिव हरयते)। चौलुस्यवनाकुलयोरा.... कल्पप्रीतिरक्षता ॥ २८ कात्या चंद्रतितेजसा ...... . मुक्त्याचानपदात्मजत्यखि २२ लसंपत्या घनाध्यक्षति वृत्या सागरतिप्रभावविधिना नित्यं विरंचित्यसौ कीर्त्या रामति रूपसुंदरतया कंदप्पति श्रीधरः॥२९ निःसीमसंपदुदयैकनिधानहेतुराकल्पमानजनतागुरुभिनिवरः सौजन्यनी '२३ रनिधिरुन्नतसत्वसामा जागति चास्य हृदये पुरुषः पुराणः ॥३० भीधरोऽपि न वैकुंठः सर्वोऽपि न नास्सि वित् ।ईश्वरोऽपि न कामारिरिंद्रोऽपि न च कृत्रहा ॥३१ तस्याऽनिशं विषुधपादपकामधेनुमुख्याः स २४ मस्तजनवांछितदा भवंतु | कित्वस्य संत्यभयदानवशंवदत्वबिस्मेरवक्रविनयप्रमुखा विशेषाः॥३२ बालस्तु हिनायते पिकततिः श्रीराजहंसायते कालिंदी जलदायते हरगलः क्षीरोदवेला २५ यते । शौरिः सीरघरायतेजनगिरिः प्रालेयशैलायते यत्की| सुपयस्यते क्षिति गवी राहुः शशांकायते ॥३३. निर्माल्यं चंद्रदेवो रघुपतिरचितः सेतुबंध: प्रणाली क्षीरोदः पादशौचाम २६ तमचलपतिदेहसंवाहपंकः ।उच्छिष्टं पांचजन्यः सुरसरिदमलस्वेदतोयोदयश्रीरित्येवं यस्य कीर्ति स्वयमकृत नुति सोमनाथेऽतिश्रद्धः ॥३४ (यत्कीतिनाशु) दयसी (सि) त्रिलोकीमालोक्य २७ संकीर्णनिवासमस्याः । वेधा विलक्ष्यस्तुतिमाततान तवास्ति नान्या सदृशीति नूनं ॥ ३५असो वीरो दांत: _सुचरितपरिस्पंदसुमग .................. परिणवगिरां कोपि सुकृती ।। अमु पर्ने अ २८ न्मन्यखिलगुणविस्तारमधुरं । नुनाव स्वछंदं विमलमिव वास्मीकिरसकृत् ॥३६ यदीयगुणवर्णनभवणकोडको च्छेदया....'कमल'...'वाशी...."लयता "भिगमान् । मनः किमिव रज्यतेऽ २९ नुचितवेदिभिर्वेधसस्तदस्य कविमानिभिने च चरित्रमुद्योत(स्य)ते।। ३७दिग्दंतावलकर्णतालविलसत्तरकुंभर गांगणे यत्कोतिर्मदमत्त(वारवनितातुल्यं पदा)नृत्यति रोदःकंदरपूरण ३० प्रणयिनी निःशंकमात्मभरिभिदंती तमसां कुलं कलिमलप्रध्वंसबदोत्सवा ।। ३८ लोकालोकालवाला बलान धिसलिला सिक्तमुक्ता वहती शंभोमविलीन्यखिलगुणमयै ३१ रंकुरैः कीर्तिवल्ली । यस्याः प्रालयभानुप्रविकचकुसुमोदारतारापरागैदिक्चकं व्यापयंती. जयति फणिपतियां सुमूला जगत्यां ॥३९ (तस्यपल्यस्तु) सावित्रीलक्ष्मीसौभाग्यदेव्याल्याः ३२ इच्छाशानक्रियाख्यया यदीशस्य शक्तयः ॥४. तामि वनवंद्याभिः सेध्याभिरिववासरः। भीधरः शोभते शश्वल्लोकव्याप्येकदीपकः ।। ४१ उत्तानमालवतमालवनायमानसेनागन ३३ प्रकरभंगुरितांबुदं यः । सूर्य स्थिरा(र) सपदि मंबवलन कृत्वा श्रीदेवपत्तनमपालयदात्मशमया ॥ ४२ प्रलय जलधिवेलोलोलकल्लोललोल चरणधरणमात्रापातसपिष्टशैलं दलितधरणि ३४ चक्र बीरहम्मीरचक्र बहुतृणमकरोग्रः श्रीधरो दुर्गदर्पः-11 ४३ मातुः कैवल्यहेतोर्मुररिपुमवनं रोहिणी स्वामीनाम्ना नुनं................ "मभितो मंदिरं केशवायः नाम्ना ता ३५ तस्य तच्छिवभवनमपि............"जयाख्यं धामश्रीमान्छवस्य प्रतिहतदुरितं कारितं भुरिशोभं ||४४ वल्लो दौवारिकोभुदरिगिरि'........................."दाकृष्यागुर्जरावानिवनिपुण २६ मनुनात्मालिगम्यं ॥ येनेद(नाय) श्रीधरीयो हरनगरपदे योजितस्त(तं तस्य नाम्ना प्रासादः भीधरेणाप्यय मवनिजयः कारितः शंकरस्य ॥ ४५......................... पहतधनस्तोमाश्चमत्कारिण: ३७ किचिच्छीनएनायिकाभिरामतः फ्रीय कुषांतरागीर्वाणाधिपचापसादरमहारबस्फुरज्योतिषां । नैते मेरमहीधरः शशिशामाकार.............॥४६ || द्विजोत्तमो भद्विषनिभाषः। Aho I Shrutgyanam

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322