Book Title: Collection of Prakrit and Sanskrit Inscriptions
Author(s): P Piterson
Publisher: Bhavnagar Archiological Department

Previous | Next

Page 306
________________ SOLANKI DYNASTY. 219 ३ राष्ट्रमंडले चौलुक्यकुलोत्पन्नमामंडलेश्वरराणकभीलवणप्रसाददेवसुतमहामंडलेश्वरराणकश्रीवीरधवल देव सत्कसमस्तमुद्राव्यापारिणा श्रीमदणहिलपुरवास्तव्यश्रीप्राग्वाटशीतीय ठ० श्रीचंड ............... ४ चंडप्रसादात्मजमहं० श्रीसोमतनुज ठ० आसराजभार्या ट० श्रीकुमारदेव्याः पुत्रमहं श्रीमल्लदेव संघपतिम हं श्रीवस्तुपालयोरनुजसहोदरभ्रातमहं श्रीतेजःपालेन स्वकीयभार्यामहं श्रीअनुपमदेव्यास्तत्कुक्षिसं ५ भवितृपुत्रमहं श्रीलूणसिंहस्य च पुण्ययशोभिवृद्धये श्रीमदर्बुदाचलोपरि देउलयाँडाग्रामे समस्तदेवकुलि . कालंकृतविशालहस्तिशालोपशोभितं श्रीलूणांसहवसंहिकाभिधानं श्रीनेमिनाथदेवचैत्यमिदं कारितं ६ प्रतिष्ठितं श्रीनागेंद्रगछे श्रीमहेंद्रमरिसंताने श्रीशांतिमूरिशिष्यनीआणंदसूरिश्रीअमरचंद्रमरिपटालंकरण प्रभुश्रीहरिभद्रसुरिशिप्यैः श्रीविजयसेनसारिभिः ॥द|| अन च धर्मस्थाने कृतश्रावकगोष्टिकानां नाम ७ तथा महंः श्रीमलदेवमहं० श्रीवस्तुपालमहं श्रीतेजपालप्रतिभ्रातृत्रयसतानपरंपरया तथामई श्रीलण सिंहसक्तमातृकुलपक्षे श्रीचंद्रावतीवास्तव्यप्राग्वाटशातीयठ श्रीसांवदेवमुतठ श्रीशालिगतनुजठ. ८ श्रीनागरतनयउ श्रीगांगापुत्रठ श्रीधरणिगभ्रातमहं श्रीराणिगमहं० श्रीलीला तथाठ श्रीधरणिगभायामहं श्री विहुलदेविकुक्षिसभूतमहं श्रीअनुपदेविसहोदरभ्रातृठ श्रीखीम्बसिंहट श्रीआम्बसिंहठ श्रीऊदल ९ भार्यामहं श्रीलीलासुतमहं श्रीलूणांसहतथाभ्रातृट जगसिंहठ. रत्नसिंहानांसमस्तकुटुम्बेन एतदीयसततिपर परयाच एतास्मिन् धर्मस्थाने सकलमपिस्नपनपूजासारादिकं सदैवकरणीय निर्वाहणीयं च ॥ तथा ॥ १० १. श्रीचंद्रावत्याः सत्कसमस्तमहाजनसकलजनत्यगोष्टिकप्रतिश्रावकसमुदायः तथा उवरणीकीसरउलीग्रा मीयप्राग्वाटज्ञा०रासलउ आसधर तथा ज्ञा माणिभद्रउश्रे०आल्हाण तथा ज्ञा०श्रे० देल्हणठ खीम्वास ११ हधर्कटज्ञातीयो० नेहाउसाल्हा तथा शाघउलिगउ. आसचंद्र तथा शा. श्रेवहुदेवउ सोमप्राग्वाटमा.श्रे. __सात्रडउ० श्रीपाल तथा ज्ञा० अंजाँदाउ पाल्हूणधकाटज्ञा०पासऊ सादापाग्यारशातीयपूनाउ सा १२ रहा तथा श्रीमालज्ञा०पूनाऊ साल्हाप्रभूतिगोष्टिका अमीभि: श्रीनेमीनाथदेवप्रतिष्ठावप्रथिः यात्राष्टाही कार्या देवकीयचैत्रवदी ३ तृतीयादिन स्नपनपुजा द्युत्सवः कार्यः । तथा कासददग्रामीयउएसवालज्ञा १३ तीयवेदसौहियउ०पाल्हण तथा ज्ञा००मलखणउवालणप्राग्वाटज्ञा-सातुयऊदेल्हुय तथा ज्ञा.श्रे.गी सलए----7 तथा ना कोला : आम्बात्रा तथा शा श्रेपानचंद्र उ०पुनचंद्र तथा का श्रे जसधीर उ०ज . १४ गा तथा का ब्रह्मदेव उराल्हा श्रीमालशाकडुयराउकुलधरप्रभृतिगोष्टिका अमीभिस्तथा चतुर्थीदिने श्रीनेमीनाथदेवस्य द्वितीयाष्टहीकामहोत्सवः कार्यः ॥ तथा ब्रह्माणवास्तव्यमाग्यावाटशातीयमहाजनी १५ आमिग उ०पनड ऊएसवालज्ञा०महा धाधा ऊ.सागर तथा ज्ञा०महा.साढा उ वामदेव प्रागवाटशा महार पाल्हण उ.उदयपाल इसवालज्ञा महाआवोधन उजगसिंह श्रीमालझा उ०महावीसल उ०पासदेव प्रा १६ ग्वाटज्ञा०महावीरदेव उ.अरसिंह तथा ज्ञाश्रेषणचंद्र उ.रामचंद्रप्रभतिगोष्टिका || अमीभिस्तथा ५ पंच मीदीने श्रीनेमीनाथदेवस्य तृतियाष्टाहीकाममहोत्सवः कार्यः, तथा घउलीग्रामीयप्राग्वाटजातीयत्रेसा १७ जणउपासवीर तथा ज्ञा श्रेयोहडीउपुना तथा ज्ञा० श्रेजसडुयउजेगण तथा जातीयश्रे:साजणऊसोला तथा शापासीलउपुनुय तथा झारेराजुयउसावदेव तथा शादुगसरणउ साहणीय उइसवाल ९ १८ संधीरणउगुणचंद्रपाल्हा तथा श्रेसोहीउआम्बेसर तथा श्रेजेजाउ खाखण तथा ज्ञा श्रेसलखणउ०महंजोगा तथा ज्ञाश्रे० देवकुयारउ आसदेवप्रभृतिगोष्टिका अमीभिस्तथा ६ षष्टीदीने श्रीनेमीनाथदेवस्य चतुर्थाटा हिकामहोत्सवः कार्यः ॥ तथामुडस्थलमहातीर्थवास्तव्यप्राग्वाटशातीय १९ श्रेसंधीरणउ० गुणचंद्र पाल्हा तथा श्रेसोहीउआम्बेसर तथा श्रेजेजा उखास्त्रण तथा फीलीग्रामवास्तव्यश्री मालझा बापलगाजणग्रमखगोष्टिकाः । अमीभिस्तथा सप्तमीदीने -श्रीनेमीनाथदेवस्य पंचमाष्टाहिकाम Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322