Book Title: Collection of Prakrit and Sanskrit Inscriptions
Author(s): P Piterson
Publisher: Bhavnagar Archiological Department

Previous | Next

Page 307
________________ 220 SOLANKI DYXASTY, २. होल्सवः कार्यः तथाहंडाउयग्रामनेवाणीग्रामयास्तव्यश्रीमालज्ञातीयवे:आम्बयउ जसरा तथा ज्ञाने लखम मणउ० आसु तथा शाल श्रेआसलउ• जगदेव तथा शा श्रेसमीगउधणदेव तथा शा००जिणदेवउजाला २१ प्राग्वाटना श्रे० आसल उसादाश्रीमालशाभेदेदाउ.विसल तथा शा.श्रे.आसधरउ आसल तथा ज्ञा.श्रे. थिरदेवउ वीडुय तथा ज्ञाहरीआउ हेसाप्राग्वाटना लखमण - २२ उकडयाप्रभृतिगोष्टीकाः । अमीभिस्तथा ८अष्टमीदिने श्रीनेमीनाथदेवस्य षष्टाहिकामहोत्सवः कार्यः ॥ तथा मडाडवास्तव्यमा ग्वाटशातीय देसलउ ब्रह्मसरणु तथा ज्ञाजलकरउ० वेधणीया तथा ज्ञा०० २३ बेल्हूण उ. आलटा तथा शा चालाउ०पमासह तथा शा आधुपउ वोहडा तथा शाकेशरीउ. पुनदेव तथा बाश्रे०वी हुयउसाजण तथा शाल श्रे०पाऊयउ जिगदेवप्रभृतिगो टीका: अमीभिस्तथा नवादीने २४ श्रीनेमीनाथदेवस्य सप्तम्याहिकामहोत्सव: कार्यः॥ तथासाहिलवाडावास्तव्यउइसवालशातीयश्रेदेहाउ. पाल्हण नागदेवउ आम्बदेवकाल्हणउ आसलश्रेवोहीथउ लाखणश्रेजसदेवउ०वाहडश्रे. २५ सील्हणउदेव्हणश्रे. बहुदाश्रे नहधाराउ० धणपाल पुनींगउ वाघापोमल वहदाप्रभृतिगोष्टिका अमीभिस्तथा १० दशमादिने श्रीनेमिनाथदेवस्य अश्माष्टाहिकामहोत्सवः कार्यः तथा श्रीअर्बुदोपरि देलवाडी २६ वास्तव्यसमस्तश्रावकैः श्रीनेमिनाथदेवस्य पंचापिकल्याणीकानि यथा नियं भवेयुस्तथा) प्रतिवर्षे कर्तव्यानि एवमियंव्यवस्था श्रीचंद्रावतीपतिराजकुलश्रीसोमासहदेवेन तथातत्पुत्रराज श्रीन्हड़देवप्रमुखकुमारैः स मराजलोस्त २७ था श्रीचंद्रावतीयस्थानपतिभट्टारकप्रभृतिकविलासतथागूगुलीब्राह्मणसमस्तमहाजनगोष्टिकैश्च तथा अर्बुदाचलो परि श्रीअचलेश्वरश्रीवशिष्ट तथा संनिहितग्रामदेउलबाडापामश्रीश्रीमातामहबुग्रामआबुयायामनरासा ग्रामउ. २८ मरछग्रामसीहरग्रामसालग्रामहेठउजीग्रामआखीग्रामश्रीधांधलेश्वरदेवीयकोटप्रभृतिद्वादशग्रामेषु संतिष्ठमा नस्थानपतितपोधनगूगलिब्राह्मणरावीयप्रभृतिसमस्तलोकैस्तथा भालीसाडाप्रभृतिग्रामे संतिष्ठमानश्री प्रतिहा २९ रवंशीयसराजपुत्रैश्च आत्मीयात्मीयस्वेच्या श्रीनेमिनाथदेवस्य मंडपे समुपविश्योपविश्य महं श्रीतेजःपाल पाविस्थीयस्वीयप्रमोदपूर्वक श्रीलणसिंहवहिकाभिधानस्यास्य धर्मरथानस्य सर्वापि रक्षोपचार: स्वी कृतः ॥ तदेतदा ३. त्मीयवचनं प्रमाणीकुर्वद्भिरतैः सर्वैरपि तथा एतदीयसंतानपरंपरया च धर्मस्थानमिदमार्चद्रार्क यावत्परि रक्षणीयं ॥ यतः किमिहकपालकमंडलबल्कलसितरक्कपटजटापटलैः वृतमिदमुज्वलमुन्नतमास्य प्रति पन्नं निर्वण(निर्वहणीय) '३१ तथा महाराजकुलश्रीसोमसिहदेवेन अस्यां श्रीलूणसिंहवाहिकायां श्रीनेमिनाथदेवस्य पूजोपचारार्थ बाचिरह टयां हवाणीग्रामः शासनेन प्रदत्तः ।। पंच श्रीसोमसिंहदेवाभ्यर्थनया प्रमारान्वयिभिराचंद्रार्क यावत् प्रतिपाल्यं ३२ क्षेत्रंजैनमितिप्रसिद्ध महिमाश्रीशुद्धसिद्धोगिरिः श्रीमान् रैवतकोपि चित्रविहितक्षेत्रं विमुक्तारति तद्वत् क्षेत्र. मिह द्वयोरपि तयोः श्रीअबुदस्तत्प्रससंजाते कथमन्यथा समसीमे श्रीआदिनेमिस्त्रयसंसा' ............ ३३ मा 'प्रजीतेशदृष्टावि' 'कायने भयने तवास्मिनपूर्वपरंचयीदृष्टि : 'ष' ... 'श्रीकषीयश्रीप्रत्वबुदसुरारीणासु. (सिंहराज)........ 'यणपुत्रसीहराजसाधु Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322