Book Title: Collection of Prakrit and Sanskrit Inscriptions
Author(s): P Piterson
Publisher: Bhavnagar Archiological Department

Previous | Next

Page 312
________________ SOLANKI DYNASTY. 225 १३ बृहत्पुरुषराणकश्रीसोमेश्वरदेवबृहत्पुरुषठ श्रीरामदेवबृहत्पुरुषठ श्रीभीम १४ सिंहबृहत्पुरुषराज श्रीछाडाप्रभृतिसमस्तमहणलोक(महलोक)प्रत्यक्ष तथा समस्तजमा १५ थ(त)प्रत्यक्षं च राज० श्रीनानासिंहसुतनृहराज श्रीछाटाप्रभुतीनां पाश्वत श्रीसोमनाथ १६ देवनगरबाही सीकोत्तों महायण (जन)पाल्यां संतिष्ठमानभूष(ख)डनवनिधानसहि १७ तयथेष्टकामकरणीयत्वेन स्पर्शनन्यायेन समुपात्तं ।। तत:नाखू०पीरोजे १८ न स्वधर्मशास्त्राभिप्रायेण परमम्मिकेण भूत्वा आचंद्रार्कस्थायिनीकीर्तिम। १९ सिद्धयर्थ आत्मनः श्रेयोथै उपर्यापितभूखंडस्य स्थाने पूर्वाभिमख(मुख) मिजिगिति २० धर्मस्थानं बृहराजश्रीछाटासस्वायत्वेन धर्मबांधवन कारितं । नाखू०पीरोजेन २१ अस्य मिजिगितिधर्मस्थानस्य वत्तापनार्थ प्रतिदिनं पूजादीपतलपानीयतथामा २२ लिममोदिनमासपाठक तथा नौवित्तकानां समाचारेण बरातिरातिखतमराति २३ विशेषमहोत्सवकारापनार्थ तथा प्रतिवर्ष छोहाचूनाभग्नविशीर्णसमारच २४ नार्थ च श्रीमघणेश्वरदेवीयस्थानपतिश्रीपरत्रिपुरांतक तथा विनायकभहारक २५ पररतनेश्वरप्रभतीनों पार्थात् अङ्ग्रेह श्रीसोमनाथदेवनगरमध्ये श्रीधउलेश्वर २६ देवीयसमनपल्लडिकानानामुखतृणछाद्यकवेलुकाछादितगृहरुपेता तथा उत्त २७ राभिमुखद्विभौमसमेता परं अस्यामध्ये सूत्र कान्हैआसक्तपूर्वाभिमुखगृहै२८ कबाह्य चतुराघाटेषु अध्यार्हिकारोपेता उत्तराभिमुखप्रतोलीप्रवेशानिर्गमोपे २९ ता यथावस्थितचतुराघाटनविशुद्धा यथाप्रसिद्धपरिभोगा तथा घणी १ सक्तदानपल ३० तथा अस्यामिजिगिति अग्रत: प्रत्ययनिर्माल्यछडासोढलमुतकल्हणदेव तथा ठ. ३१ सोहणमत लणसीइधरणिसूपा तथा बल्यर्थकरणाधिष्ठितराण आसपरप्रभू ३२ तीनां पार्थात् स्पर्शनेनोपात्तहहृदयं एवमेतत् उदकेन प्रदत्तं ।। अनेन आयपदेन आचंद्रग्रहतारकं यावत् नौपीरोजसक्तमिजिगितिधर्मास्थानमिदं नौ०पीरो ३३ जयोथै प्रीतपालनीय वापनीय (वर्तनीय) भग्नवीशीर्ण समारचनीयं च ।। अनेन आय . ३४ पदेन धर्मस्थानमिदं वापयता प्रतिपालयता तथा विशेषमहोत्सव पर्वव्यये ३५ कुर्वतां च यत्किचिद्रव्यमुद्रिति तत्सर्वद्रव्यं मषामदीनाधर्मस्थाने प्रस्था ३६ नीयं ॥ अस्वधर्मस्थानस्य आयपदं सदैव जमातीमध्ये नालुयानोरिकजमाथ(तीत ३७ था खतीवसहितसमस्तआहइसक्तघंचिकानां जमाय(त)तथाचुणकरजमाय(त)तथापा २८ त्रप्रभृतीनां मध्ये मुसलमानजमाथ(त)प्रभृतिभिः समस्तैरपि मिलित्वा आयपदमि ३९ दं पालनीयं धर्मस्थानमिदं व पनिय (वर्तनियं) । दाता च मेरकश्चैव ये धर्मप्रति ४. पालकाः । ते सर्वे पुण्यकाणो नियतं स्वर्गगामिनः || यष्कोऽ(वः को)पि धर्मस्थानमि ४१ दं तथा आयपदं च लोपयति लोपापयति(लुप्यति-लोपयति) स पपात्मा पंचमहापातकदोषेण लिप्यते नरकगामी भवति ।। TRANSLATION. Bow to Sri Vibranátha, Bow to you Sri Viávanátha, whose form is the universo or who has all forms, who is Sunya (cipher) itself, and who is visible and * जमाव(त) is an Arabic word meaning "community" ' छोह aprakrita word meaning Chanam, L.29, Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322