Book Title: Collection of Prakrit and Sanskrit Inscriptions
Author(s): P Piterson
Publisher: Bhavnagar Archiological Department

Previous | Next

Page 296
________________ SOLANKI DYNASTY. 209 ३ श्वत्क्लेशांधकारमारपरिभवा योधतानामिवेंदुश्रेणीनां लालयतः श्रियमखिलभवभ्रांतिविच्छित्तये बः । आरक्ता. प्रांगुलीनामरुण ४ चिचयोच्चावचीमिरुञ्चस्विद्भामंडलानां पदनखकिरणाः संतु विश्वेश्वरस्य ॥२॥ मातः सरस्वति मदी. यमुदारकांतिपंकेरुहप्रतिममास्यमलं ५ कुरुष्व विश्वेशगंडचरितोपनिषाद्वित्तानमद्यैव यावदघमर्षणमातनोमि ॥३॥ कलौ युगे कुक्षितिपाललुहां धर्मस्थिति वीक्ष्य पिनाकपाणि ६ : ॥ विचष्ट संकेतवशाद्विवृत्तस्वस्थानकोद्धाराश्रिया निजांश ।।४। श्रीकान्यकुब्जे द्विजपुंगवानां त्रेताहुताशाधरिता शुभानां मीमांसया शांतशु ७ चां गृहेषु निन्येऽवतारं जगतां शिवाय ॥५॥ युग्मं । विद्यादशादौचतुरुत्तराः संक्रमानपेक्षं शिभुरस्य चासीत् । पूर्वेण संस्कारयशेन तस्माद्देशा दवती तपसे जगाम ॥६॥ श्रीवीश्वनाथवंश्यो बभूव तपसां निधिः स विद्रः तत्पुरुषराशिशिष्यो मठेमहा कालदेवस्य ॥७॥ दरमुकुलितनेत्रयो ९ तिरुविचिन्वन् किमपि स निरपायं तत्वतादात्यमुक्तं (गरिम)गुणविलासं श्रीमहानंदरूप कतिपयदिवसान्वा वत्सरानप्यनैषीत् ।।८।। ततश्च ।। ये ये १० मंदरमथ्यमानविलुलत्प्रत्यार्थपृथ्वीपतिक्षीरोदार्णवत: स....... ... चंडो परो ऽ जायत । यत्रानिशमन्ते निजवलक्ष्मापालसीमंतिनीवक्ता(का) ११ भोजकदम्बकानि कति न व्याकोशलक्ष्मी दधुः ॥९॥ तत्पाखंडविस्खडित परिमृश्चिंद्रार्द्धचडामणिस्त्रातुं श्रीमद बतिखडतिलको देवः स्वकी १२ यं पुरं दवा तस्य कुमारपालनपतेः सत्योपदेशं मग(ता)पिष्टातारम.......... 'रणयोसपाविधि जितं ॥१०॥ युग्मं || प'''यंवरेद्यौरिष शशिवि १३ कला पद्मिनीवाहाना कंदोत्सारीतांगी रतिरिव कमलेबातोरः ''तांगी। जीमूतापालितेव ........... • पुत्री प्रियस्य मा १४ गती मार्गमस्मान्त्रिदशगुरुगृहे ऽपत्यतां प्राप्य नित्यं ॥११॥ समस्तसौंदर्यविवेकभूमिः प्रतापदेवी गुरुगंडपुत्री। .......................... वागद्देवेष्टिभ-- १५ गभवेव सीता ॥१२॥ कि लावण्यमहासर:कमलिनी कि कामिनी श्रीपतेः कि वा बालसरस्वती स्मररिपोः ".........."पुनः इत्थं या कवि' १६ गवरहरहः श्लाघ्यान्वया तय॑ते कल्याणप्रकरैकसंगमग्रह सा नंदना भूतळे ॥१३॥ ये चत्वारः सुरपतिगुरोः सूनवः प्राबभूवन् पारावारा इव १७ वसुमतीमंडनं श्रीनिधानं । आधस्तेषामभवदपरादित्यनामा ततोऽभद्धम्मदित्यो रिपुजनमनोराज्यदर्दैवसिद्धः ॥१४॥ ततश्च सोमेश्वरदे १८ वनामा धर्माध्वनीतो दूरितानुपास्यः। तस्यानुजन्माजनि भास्कराख्यः कंदर्पदोपहरूपमाप॥१५॥ श्रीकासी श्वरमालबक्षितिपतिश्रीसिद्ध १९ राजाादिभि पालैरिह धर्मबंधुरिति यः संपृजितः श्रद्धया। श्रीमद्भावबृहस्पतिः स जगतीवेद्या हुताशप्रभः पुत्र बेदसमैश्चतुभिरभवद्वंद्य २० : स्वयंभूरिख ॥१६॥ देवानांत्रितयं चक्रे त्रिगुणात्मकमेव यः। विदधे वापि सोपानं गात्रोत्सर्गस्य रोधसि॥१७॥ अनासरे त्रिजगतीतिलका L. 27. Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322