Book Title: Collection of Prakrit and Sanskrit Inscriptions
Author(s): P Piterson
Publisher: Bhavnagar Archiological Department

Previous | Next

Page 302
________________ SOLANKI DYNASTY, 215 ९ ॥७॥ यस्यासिः समरांवर बुधरबद्वाराप्रपातैरिपुस्त्रीगंडस्तनभित्तिचित्ररचनाः.. स्मर्तव्यमात्राः । सुजन् तेनेकामापि तां प्रतापतांडतं यस्याद्युतियोततेद्यापि स्थाणुललाटलोचनदिनस्वाम्यौईवन्हिच्छ . १. लात् ॥८॥ अंगचंगीमतरंगितरंगा रंगदुल्वांगुणप्रगुणश्रीः ॥ राजनीतिरिव यस्य नरेंदोवल्लभाज्जान सलक्षणदेवी ॥९॥ तस्मिंन्निंदुकलोपदंशकसुधाकल्पद्रुदत्तासवस्वादेभ्यो धुवधूजनाधरर ११ सं संयुध्यमानेऽधिकं ॥ तत्पुत्रोलवणाब्धितीरविलसद्वारप्रणादो जयप्रासादो लवणप्रसादनृपतिः पृथ्या: प्रपेदे पतिः ॥१०॥ रणप्रणुनारिमनः प्रसादः सधर्मकाप्सशिवप्रसादः १२ दानप्रतानक्षतविप्रसादः कस्यानमस्यो लवणप्रसादः ॥११॥ खेदी चेदीश्ररोभूदुरुभयतरलः कुंतल: कामरूपः काम निष्कामरूपः कलहकलहयच्छेदशीणों दशार्णः ॥ कांबोजस्त्रु १३ ब्यदोज:स्थितिरतिसरलः केरल: सूरसेनस्यामी निःशूरसेनः प्रसरति परितो यत्र दिग्जैत्रयात्रे ॥१२॥ रम्यसर्व विषयाद्भुतलक्ष्मीकाननाशिखरिजातिमनोन्या(शा) ॥ प्रेयसी मदनदेवीरमंदं त १४ स्य संमदमदत्त महीव ॥१३॥ किंनोऽस्वमतयाथ निर्जरतया मृत्युजयत्वेन वा नित्यं दैत्यजयोद्यमेन नयतः प्राणप्रियाकेलयः ॥ इत्पत्ति युसदारणैर्दनुजनुनिद्दारणहारुणैर्लुपत्यत्र १५ सुतोऽस्य वीरधवलो भार बभार क्षितेः ॥१४॥ श्रीदेव्या नव्यनीलोत्पलदलपटलीकल्पिताकलिशय्यास्फु ___जहाहूष्मवन्होनखिलारपुवनपोषिणो धूमपंक्तिः वीरत्वे दृष्टिदोषोलू १६ पविलयकृत कन्जलस्यांकलेपा(खा) पाणौ कृष्ठारिलक्ष्याः श्लथतरकबरी यस्य रेजेसियष्टिः ॥१५॥ भूपस्थास्य प्रतापं भूवनमभिभविष्यंतमत्यततापं जाने मानेन मत्वा पृथुदक्युभिया पूर्वमेव प्रतेने ॥ १७ पन्हि।श्मोप्रभाले शशिकरशिशिरवर्धनीसंविधाने वा यौ? निवासं पुनरिह मिहिरो मज्जनोन्मज्जनानि ॥१६॥ गौरीभूतभूजगमरुचिरा रुचिपीतकालकूटघटा । अकलंकितविधृत्यविधुर्यत्की १८ तिर्जयति शिवमत्तिः ॥१७॥ बहुविग्रहसंगरचितमहसा धनपरमहेलया श्रितया । जयलक्ष्म्येव सदेव्या वयजलदेव्या दिदेव नरदेव() ॥१८॥ तस्मिन् शंभसभासदां विदधति प्रौदप्रभावप्रभाप्राग्भारैः परमेश १९ दर्शनपरानंदस्पृशां विस्मयं ।। तज्जन्मा जगतीपतिविजयते विश्वत्रयोविश्रुतः ॥ श्रीमान् विश्वलदेव इत्य रिबलस्वांतेषु शल्यं क्षिपन् ॥ १९॥ यं युद्धसज्जमिव चापधरं निरीक्ष्य स्वप्ने विपक्षनपतिः प्रात (अधुरुं) TRANSLATION. 1. Bow to the sages (Arhantas). May (Ribabhadeva) Jina, born of the navcl always be for your welfare; the curls of hair, rivalling or mixed with the lastre of Indranila jewel falling on whose shoulders, appear as if they were marks caused by the natural wristlers on the wrists of l'aramount Royalty who is in the babit of embracing (him) with great cagerness. 2. May Parsvanåtha protect you, who as it were assumed eight forms for destroying the eight sind when his form was reflected in the seven crest-jewels on the heads of the Seslanaga who came to bow to him: Scshanaga also in his turn assumed as it were eleven forms, being reflected in tlic nails (of his feet), to protect the groups of devotees residing in all the ten directions. 3. May the seven hoods of Seshanaga, sprcad over the head of Sri Parsyanatha, protect you,-hoods which are like so many pillars ol conquest made in Aho I Shrutgyanam

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322