Book Title: Collection of Prakrit and Sanskrit Inscriptions
Author(s): P Piterson
Publisher: Bhavnagar Archiological Department

Previous | Next

Page 297
________________ 210 SOLANKI DYNASTY, २१ यमानो देवः स्वयं स तपसांनिधिमादिदेश । श्रीसोमनाथ इति तं रजनीविरामे स्वप्नेषु विश्वेश्वरराशिसंझं ॥१८॥ तात त्वमस्माकमि २२ हावतीर्णस्त्रातुं निजं स्थानकमुग्रतेजाः । अशस्तदस्मिन्विविपरीतवृत्ताभिग्राहितारः प्रभुणा त्वया ते ॥१९॥ युग्मं ।। संचितयन् वृत्तमिदं नि २३ शायां प्रातःपुनस्तत्पतिनार्थितः सन् । उद्धर्तुमिच्छन्नमृतांशुसंस्थामार्यो बभूयाथ सहस्ररश्मिः ॥२०॥ ज्योत्स्ना कलावानिव चंद्रमौलिः २४ शक्ति त्रयीमर्कइबोरतेजाः । अनन्यरूपप्रतिमानमन्तिः प्रतापदेवी दयीतामुवाह २१॥ सक्रंदना दासिनभाजि तस्मिन् याते दिवं २५ वीरकुमारपाले भ्रभंगमात्रेण जितारिचको बभूव राजा जयपालदेवः ॥२२॥ श्रीसोमेश्वरलोकजीवितमहामुद्रा पनाय स्थिातः प्रो २६ त्याजयपालदेवनृपतेः प्रौढावचस्तत्वतः। श्रीसोमस्थितिबद्धता प्रभुरपि प्रान्तेन येनेति तं योग्यं गंडपदे चकार नृपतिः श्रीगंड २७ तिर्थेश्वर ॥२३॥ श्रीमच्चतर्जातकहारवल्लीपिराजितो नायक्रतां प्रपद्य । रेजे पिनाकीव वृषासनस्थः पुरंदरायैः समुपास्यमानः ।।२४॥ त २८ स्मिन्नंशमध्यास्य कलावेशांगसंभव।संहत्य धीवद्विप्रा(नान् राहि याते निजं पदं ॥२५॥ तत्सूनुरभवद्राजा मूळराजः प्रतापवान् ॥ सोपि २९ ॥........ 'द्यैः पूजित समपूजयत् ॥२६॥ चौलुक्यराजान्वयपूजितस्य यस्यानुभावादबलापि संख्ये । हम्मीर. राजं तरसा जिगाय तस्मान्नकेपासनतः ३. ....... (२७)स यया पितृवात्सल्यादिवोत्कस्त्रिदिवं शिशुः ततःश्रीभीमदेवोभद्राज्यलक्ष्मीस्वयंवरः||२८|| शितीशप्रस्तोलमुकुटमणिदीप्रद्यु ३१ .............'श्रीपरिचरणनीराजितपदः । प्रतापज्वालाभिः प्रतिरिपपुरं दावदहनः प्रफुल्लव्यापाराश्रियम् दुवहद्योऽद्भुतमहाः ।। ३२ ..........."जगदेव इति प्रसिद्धः। योबालपोतैःसहितं प्रयत्नाच्छीभीमदेवं समवईयच्च॥३०॥ यहाहुचंद द्वयमायते . .................. 'यथासीत् प्रथिराजराज्ञीराजीविनिजीवितशीतरोचिः ॥३१॥ तेनापि जगतीजिविष्णुपूजाप्रपंचधान् । मुक्ता...... ............(३२)........सोमनाथस्य जगद्देवमकारयत मेघनादाभिधं श्रीमान .... ..........."ताय यः ॥३३|| कृत्वा च म(ड)"""""" ........................ मातीहारशिरोमणिः । ३४ । आदौतावदवाप्य राज्यपदवी यः कृत्य चिताभख्यग्रोनि प्र.......... ३६ .................. तेतिमुहुरित्यादाय सत्पादरात्पुज्य प्र ... यतिनाविद्यतिलकं श्रीगंडवि()..... ....... वंशां श्रीविश्वेशः सोमराजंस्य गेहे प्रासादस्याकारयंय ...................... ............ यशाया ...... कासारंय ... नित्यं वा सर्वकार्मुकोत्सव इति ............ ....... (परं) परानिरविशं यत्पादपंकेरुहश्रद्धाबंधुरराज्यलाभव....................... ....... लनीय बेभुरखिला: के के न नीतिद्रुहः ॥३६॥ चौडधु ....." ....... (सादप्रतिष्ठाम् । साम्ये विख्यातसंवित्सकलसचि ....................... . . Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322