Book Title: Collection of Prakrit and Sanskrit Inscriptions
Author(s): P Piterson
Publisher: Bhavnagar Archiological Department

Previous | Next

Page 283
________________ 196 ४ (स्वास)भुपानिधानभिः सकलसंपदा सैरिणः संमतं तदेतदविदुः सहविनाशनको पुरा क रचितं पुरं जया वारसी ॥ ५ अस्ति स्वस्तिमदंबुजासननिभैरध्यासितं यन्नामधूमस्यामलिता ५) स्थानीकेलिः अत्य द्विजपुंगवा नगरायुडामणिः प्रादादष्टान्वयापरचतुः पण्ड स्पीष्टपैच यत् ॥ ६ सदस्यास्पदमनंतु गोनं ख्यातं नाम वस्नाकुलं यत् ऊया ६ (व) ग्रे देवयुस्तत्र जज्ञे देवत्वं यस्य सान्वर्थमासीत् ॥ ७ यदीयाशिर्वादैरमरपतिकाप्पण्यजनकं भुनक्ति स्मा स्वायतनिहरिपुरा चिरतरे ( नं)। निहत्य क्ष्मापालानमाहिलपुरे मूलपति प्रभुत्वं तत्पुत्रेष्वकृत सुतास ८ गंगाप्रपाह ७ प्रतिमा बभ्रुवुस्तस्यात्मजा माधवलुलभाभाः तेमुलराजेन पुरस्कृताश्च भगीरथेनैव यशावतंसाः ॥ ९ वापीकूपतडागकुडिममठप्रासादसत्रालयान् सौवर्णवतारणापपुरपामप्रपामंडपान् ॥ कितिकृत SOLANKI DYNASTY. प्रदानरप ८तिः श्रीमुखराजमभिस्तेरास निमेापपद चौलुक्यचूडामणिः ॥ १० यात्रा तुरंगमोदुरभू (ष्ण) क्षमामंडलोदच्छदिगंतरा आशाकुंजरकर्णकोठरीरघु ९ पानमिदानः पहचानः चितिभरण भ्राम च ११ तस्मिन् भुजिनामापकसभामध्यासिते भूपतिः प्रत्यार्थक्षितिपालशैल कुलिश मुंडरायो भवत् मीया ग्रामवरं ददौ निपितुर्नित्रा १० वन्देश्वरं यः श्रीमाधवनामकृति तस्मै महामंत्रिणे । १२ यस्यो लुंगरंगतांडव भवः पांशुरकर: सैनिकःस्पः सीमासु मरुद्रणाभयमागमप्रकारोऽभवत् । शक्रेणासुरगोष्टिकप्रशमनं दृष्ट्राऽविश चतवेभिरे ॥ १३ तस्यात्मजस्तदनुदलभराजनामा पस्वारिराज मकरध्वज कराया। पृथ्वीं बार परिपंथिशिरः किरीटरकतिरितशी गितभद्रपीठः । १४ तदनु तदनु १२ जोऽभूद्वल्लभो भूर्भुवः स्वस्त्रितयपठित्तकीर्तिमूर्तिमद्विक्रमश्रीः। यदरिनृपपुरेषु स्थूलमुक्ताफलांका मृगपतिपदपंकिर्लक्ष्यते चलरेषु ॥ १५ starप्रतापप्र वितनि ११ ना निःशंक निदधे चंद्रकांते णे । ********* ... १२ खिलारातिराजन्यसैन्यः । यस्मिन्देवांगना मितिरपरीरंमभाजि क्षितीशे कर्णः कीर्णा (कर्णोनिया) भियातिर्भुवमभृतभुजे भोगिभृन्मस ( स ) रेण ॥। १६ तस्मिन्नसह्यभुवनानि जय.. रमूज्जयसिंहदेवः । यस्य क्षपाक १४ (२) मूर्ति कीर्ति नरिनविनटांगनेव ॥ १७ पानी कृत्य जयभयं क्षितिमुवामन समग्र महीमेपछि विदधता वीरेण विश्मा रता) रितः । वेनारातिनृपा रणि ******* वृदाभिर्भृशं संधुक्ष्य क्ष १५ मिनिममुपः प्रतापनः ।। १८ स्मित्वमनुमते त्रैलोक्यरक्षाचमविक्रमांकः | लोक कं गैरात्मगुणैरलंभ्यः कुमारपाल प्रवभूष भूपः ॥ १९ यदरिनृपपुरेषु व्यामविषायातप्रमरपटुकी १६ लालीदिकः प्रतापः कथयति पनपेनस्फारलालला जलनिधिलमचाप्युपविष्णु प्रकामं ॥ २० आसंप्राणिक चमन् बभाराऽजयदेवसूपः । उच्छारयन् भूताना १७ नैनधर्मवृक्षान् ॥ २१ यत्सराजलमग्ननानानृपैद्रविक्रांतियशप्रशस्तिः । बभ्राज तत्पुष्करमालिकेव श्रीमूलराजस्तदनूदियाय || २२ तस्यानुजन्माजयात क्षितीशः श्रीभीमदेवः प्राथतप्रतापः । अ १८ कारे सोमेश्वरमंडपोऽयं येनाप्रमेव ध्वनिनामधेयः ॥ २३ लुलात्मनः समजनिष्ट विशिष्टमान्यो भामाख्यासुभग्रभीमनृपस्य मित्रं । लुलाख (ख्य था त भवजीवनपूर्णकुंभ: श्री भीमभूपतिसभावपूर्णचंद्रः ॥ १९ ॥ २४ तस्याऽभवद्भुवनमंडलमंडनाय शोभाभिः प्रियसुहृज्जयसिंहनाः । अस्यात्मजः सचिवतामभिगम्य बल्लूः सन्मानयामास कुमारपालं ॥ २५ अथोपयेने दयितां च रोहिणीमामवेशः कम Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322