SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 196 ४ (स्वास)भुपानिधानभिः सकलसंपदा सैरिणः संमतं तदेतदविदुः सहविनाशनको पुरा क रचितं पुरं जया वारसी ॥ ५ अस्ति स्वस्तिमदंबुजासननिभैरध्यासितं यन्नामधूमस्यामलिता ५) स्थानीकेलिः अत्य द्विजपुंगवा नगरायुडामणिः प्रादादष्टान्वयापरचतुः पण्ड स्पीष्टपैच यत् ॥ ६ सदस्यास्पदमनंतु गोनं ख्यातं नाम वस्नाकुलं यत् ऊया ६ (व) ग्रे देवयुस्तत्र जज्ञे देवत्वं यस्य सान्वर्थमासीत् ॥ ७ यदीयाशिर्वादैरमरपतिकाप्पण्यजनकं भुनक्ति स्मा स्वायतनिहरिपुरा चिरतरे ( नं)। निहत्य क्ष्मापालानमाहिलपुरे मूलपति प्रभुत्वं तत्पुत्रेष्वकृत सुतास ८ गंगाप्रपाह ७ प्रतिमा बभ्रुवुस्तस्यात्मजा माधवलुलभाभाः तेमुलराजेन पुरस्कृताश्च भगीरथेनैव यशावतंसाः ॥ ९ वापीकूपतडागकुडिममठप्रासादसत्रालयान् सौवर्णवतारणापपुरपामप्रपामंडपान् ॥ कितिकृत SOLANKI DYNASTY. प्रदानरप ८तिः श्रीमुखराजमभिस्तेरास निमेापपद चौलुक्यचूडामणिः ॥ १० यात्रा तुरंगमोदुरभू (ष्ण) क्षमामंडलोदच्छदिगंतरा आशाकुंजरकर्णकोठरीरघु ९ पानमिदानः पहचानः चितिभरण भ्राम च ११ तस्मिन् भुजिनामापकसभामध्यासिते भूपतिः प्रत्यार्थक्षितिपालशैल कुलिश मुंडरायो भवत् मीया ग्रामवरं ददौ निपितुर्नित्रा १० वन्देश्वरं यः श्रीमाधवनामकृति तस्मै महामंत्रिणे । १२ यस्यो लुंगरंगतांडव भवः पांशुरकर: सैनिकःस्पः सीमासु मरुद्रणाभयमागमप्रकारोऽभवत् । शक्रेणासुरगोष्टिकप्रशमनं दृष्ट्राऽविश चतवेभिरे ॥ १३ तस्यात्मजस्तदनुदलभराजनामा पस्वारिराज मकरध्वज कराया। पृथ्वीं बार परिपंथिशिरः किरीटरकतिरितशी गितभद्रपीठः । १४ तदनु तदनु १२ जोऽभूद्वल्लभो भूर्भुवः स्वस्त्रितयपठित्तकीर्तिमूर्तिमद्विक्रमश्रीः। यदरिनृपपुरेषु स्थूलमुक्ताफलांका मृगपतिपदपंकिर्लक्ष्यते चलरेषु ॥ १५ starप्रतापप्र वितनि ११ ना निःशंक निदधे चंद्रकांते णे । ********* ... १२ खिलारातिराजन्यसैन्यः । यस्मिन्देवांगना मितिरपरीरंमभाजि क्षितीशे कर्णः कीर्णा (कर्णोनिया) भियातिर्भुवमभृतभुजे भोगिभृन्मस ( स ) रेण ॥। १६ तस्मिन्नसह्यभुवनानि जय.. रमूज्जयसिंहदेवः । यस्य क्षपाक १४ (२) मूर्ति कीर्ति नरिनविनटांगनेव ॥ १७ पानी कृत्य जयभयं क्षितिमुवामन समग्र महीमेपछि विदधता वीरेण विश्मा रता) रितः । वेनारातिनृपा रणि ******* वृदाभिर्भृशं संधुक्ष्य क्ष १५ मिनिममुपः प्रतापनः ।। १८ स्मित्वमनुमते त्रैलोक्यरक्षाचमविक्रमांकः | लोक कं गैरात्मगुणैरलंभ्यः कुमारपाल प्रवभूष भूपः ॥ १९ यदरिनृपपुरेषु व्यामविषायातप्रमरपटुकी १६ लालीदिकः प्रतापः कथयति पनपेनस्फारलालला जलनिधिलमचाप्युपविष्णु प्रकामं ॥ २० आसंप्राणिक चमन् बभाराऽजयदेवसूपः । उच्छारयन् भूताना १७ नैनधर्मवृक्षान् ॥ २१ यत्सराजलमग्ननानानृपैद्रविक्रांतियशप्रशस्तिः । बभ्राज तत्पुष्करमालिकेव श्रीमूलराजस्तदनूदियाय || २२ तस्यानुजन्माजयात क्षितीशः श्रीभीमदेवः प्राथतप्रतापः । अ १८ कारे सोमेश्वरमंडपोऽयं येनाप्रमेव ध्वनिनामधेयः ॥ २३ लुलात्मनः समजनिष्ट विशिष्टमान्यो भामाख्यासुभग्रभीमनृपस्य मित्रं । लुलाख (ख्य था त भवजीवनपूर्णकुंभ: श्री भीमभूपतिसभावपूर्णचंद्रः ॥ १९ ॥ २४ तस्याऽभवद्भुवनमंडलमंडनाय शोभाभिः प्रियसुहृज्जयसिंहनाः । अस्यात्मजः सचिवतामभिगम्य बल्लूः सन्मानयामास कुमारपालं ॥ २५ अथोपयेने दयितां च रोहिणीमामवेशः कम Aho! Shrutgyanam
SR No.007577
Book TitleCollection of Prakrit and Sanskrit Inscriptions
Original Sutra AuthorN/A
AuthorP Piterson
PublisherBhavnagar Archiological Department
Publication Year
Total Pages322
LanguageEnglish
ClassificationBook_English & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy