Book Title: Collection of Prakrit and Sanskrit Inscriptions
Author(s): P Piterson
Publisher: Bhavnagar Archiological Department

Previous | Next

Page 271
________________ SOLANKI DYNASTY. यो देवस्य दक्षिणे भागे उत्तरल्यां तथा विधि विधान विज पुरं २४ गौ ३० र्वा भीमेश्वराय तथा देवकपद सिद्धेश्वरादिदेवानां यो फलाम् दधी २५ शालां च प 188 २९रहे पंचशतीमा सरस्वत्याश्च कूपिकां महानसव २६ कपर्दिनः पुरोभागे स्तंभां पालिकां गा देवख मंडुकासनमेव च २७ पापमोचनदेवा प्रासाद जी ३२ पुरुषांचके नय सोपानमेव च २८ पु ना कियत बहुशो मारुणानां महागृहा विष्णुपूजनवृत्तीनां यः प्रोद्वारमचीकरत् २९ २२ नवीननगरस्यतिः सोमनाथस्य वाच्याने निर्मितेवाविया ३० नाकृतापिय ३१ भुसुनापना ममला स्फारप्रमाणामृतप्रख्या स्वादुजला २४ सरकारकोलारले भ्रम्परितरारपाटा मुक्तधाराशी पतिं पयोनिनामामोनिधि लक्ष्यते ३१ शशि ३५ भूषणदेव मंदिकां सन्निधिस्थित यो नवीनां पुनके स्वभेोराशिलिप्सया ३२ सूर्याचंद्रमो प्रतिपदं येनाश्रिताः साधवः सर्वज्ञाः प २६ रिपूजिता जिवदानैः समस्तैरपि च पतितम्या दानकमैन म परितोषिता गुणनिधिः क (स्तत्समोन्यः पुमान् ३३ ) २७ भक्तिः स्मरतिः परमात्मा श्रदातव्यमिता च परोपकारे शांती मतिः सुचरितेषु कृतिश्व यस्य विश्वमरेऽपि मुतिः सुताय २४ ३८ एतस्याभवदिसुंदरमुखी पत्नी प्रसिद्धान्वया गौरीव त्रिपुरद्विषो विजयिनी लक्ष्मीर्मुरारेवि श्रीगंगेव सरस्वतीच यमुनेवेगिराया २९ सोमू महादेवीतिया विश्रुता ३५ व नवकोतिर बाहुः शिरीपावली " ४० नायः कुंदमंदरोधकुसुमायुधा पोलस्थली वयान्यानि विरचितं वपुः ३६ ४१ सिद्धा दारयतमेनास्य पुत्रोपमानाः आचरतेाममपदपरादिनामा तो जादि प ******.... ...(अ) ४२ (यः) सोमेश्वर इति कृती भास्करपरोभूदेते रामादिभिरुपतिः सत्यसायुक्ताः निः ४३ द्रवविनिहिता चाहवः श्रीमुरारेः ३८ धन्या सा जननी नूनं स पिता विश्वशेखरं यावज्जी... ४४ दोपरि लुठल्पानीयबिंदूपमा लक्ष्मीः संभृतवाजिचामरगजावियुद्धि लासस्य आ ४५ मा कीर्तिः परं संचिता ४० सनाथ शिविंदधीचिरया सीमा ४६ युधिष्ठिरः क्षितिपतिः किं वा बहु बम इत्येते ऽभिधया बृहस्पतितया सर्वेपि ... ४७ कुमारपालस्य भागिनेयो महाबलः ४२ प्रेमदेव्यास्तनयो भोज (बग) ४८ नाथपूर्ण छपणे कारितो मंरावेन तेन प्रीतिमना ४९ यथाक्रमं ४५ हिरण्यतटिनीतीरे पापमोचनसन्निधौ गंडत्रि ५० (ददी) तस्मै माहेश्वरनृपाणी: ४७ शासनीकृत्य ददता ग्राम५१. (वंश) भवैः पुत्रपौत्रकैः भोक्तव्यं प्रमदाभिश्च यावचंद्रा ५२ (ड) प्रशस्ति चकार यः शीघ्रकविः सुकाव्यैः ५० ५२ (५१)ने लिखिता रुद्रमुरिणा ५४ बलभी संवत ८५० आषा Aho! Shrutgyanam श्रीसोम

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322