Book Title: Collection of Prakrit and Sanskrit Inscriptions
Author(s): P Piterson
Publisher: Bhavnagar Archiological Department

Previous | Next

Page 177
________________ 100 SCRYA DYNASTY. आखायाविधिमा त्रिजगतां श्रीद्वारकानापर्फ प्रासादं रचितोपचारमकरोनीपतिमकल देवेनांजवेन चकितं योवीक्षितः शंकया विध्याद्रगिरिसत्तमस्य नियतं मुक्तस्य वाग्बंधनात् ॥ ६१ ॥ यस्य प्रत्युसिकद्रपदसमाधातुर्थभारारापात माताप बद्र चिलबिललललालः फणीन्द्रः । व्यास्पष्ट मि धुपमयमधुना भाग्यमाभाष्य शिष्यं सभीभर्तुः पुरखान्यति समपतिमद्रस्य कीचिः ॥ ६२ ॥ सोढुं नेशः पयोधिः क्षणमपि विरहं द्वारकानायकस्य प्रेम्णा पादोपमूलं स्वयमुपगतवान्यस्तडागढलेन । नोदग्याकुंभयोनेरतिपतावित मंतनमेष्वन् शापांत में विदध्यादयमिति पिनयार्द्विय एवानवयं ११३१ ॥ विष्यस्कंधैकबंधुर्निजविततिभरादं धुतानीतसिंधुनरक्रीडत्पुरंध्रीप्रसभकुचतटाघातसीदत्तरंगः । संतुष्यत्तोयजंतुविविधन दनदीवेगसंरोधितंतुः सत्येतरस्य सुमितसिद्धिहेतुः सकेछुः ||३४|| अमुष्य, धरणीभूतो विषयमध्यवर्ती महादरीवृतत्रपुष्ट्याविवृतदूरगंभीरतः । महोदर इवापरः परमनोनगम्यांतरः परिणतरकीर्तनी जयति चित्रकूटाचलः ||३५| जायतां नाम कामं कुलधरणिभृतः सप्तशृंगीतुंगा वैचित्र्याच्चित्रकुटं तुलयितुमनलं तीर्थभूतप्रदेशं । माभूवन्नीरियो मदतिनीचा मानस श्रृंगे यः खीरवारांनिधिमभिततरामुपगोजना ||३६|| उद्दामग्रामानेर्य्यद (ज्स)रमरकणिका जातसेकातिरेकस्निग्धच्छालप्रबालप्रभवदुस्तराभोगसूनप्रसूतात् । मध्वासारादपारादुपहतजनुषो दाववन्हेनिदाघे विश्वद्रीची वनानि प्रसभपरिभयं नेह शैले विदंति ||६७ || एतस्मिन् सरिदस्ति निर्मलजला यस्यां निवापांज लावुन्मिलत्तिलजातपातकदलव्यमाः शफर्यश्चलाः । क्रीडासंभ्रमविकृतान्सु मज्जनाम या कांता वेलोपिक फुरंत स्फुटं ॥ ६८॥ लंकाकिं नाम दुर्गे जलनिधिरविता यत्र साकालाका प्राकाविवर्णैरपि गलितमदेयांश्रवेतानिमानी । यो धत्ते क्षीरवारांनिधिमुपरि परै राजहंसैरगम्यस्तद्दुर्ग चित्रकूटो जयति वसुमतीमंडनं मूरिभूमिः ॥ ६९ ॥ सौभाग्यकमहौषधिर्भगवती पस्मिन् भवानी स्वयं जागत विधानसतिः साबीजनानां गुरुः । देवः सोपि समस्तनाकरमणसिंतानदान त्रजप्रश्च्योतन्मकरंदबिंदु सुरा प्रस्फारनृत्यांगणः ॥७०॥ सेवाहेवाकदेवखुततर चरित्रसाद सच स्विचद्भवानीकृठलरावन स्फारसौरभ्वहारि । यद्वारि प्रातिभाव्यं वहति मृगदृशां मय्यतीनामजस पाठिवले समंतात् समधिकसुभगं भानुकस्येपि शद ॥ ७१ ॥ गिरि: कैलासो यद्दशमुखभुजोच्छ्वासनदिनाद्गलन्मूलस्थानात् प्रभवति न नाट्यं विषहितुं । प्रदेशप्राग्भारम तिरमणीये तदधुना समिदेशः श्रीमानि सारी गौरीसदरः ॥७२॥ एकैकधावतावत्कृतिमुषितमहासर्वकर्माणमेनं कृत्वा प्रासादमाशामुखमुकुरमतिव्योमसीमानमस्य । यस्याशेषोपचारक्षमनमुहिता (मरदान्मोदमानो बदान्यो) (धीरः श्रीमको धनपुरमुचितं ग्राममायामयीम् ॥७३॥ अब्दे वाणादचिविपरिकलिते विक्रमभोजभोः पुष्पे माने तपस्ये सवितरि मकरं याति जीने घटस्थे प तमसुरगुरुदिवसे वामतीवासियां देवतामयमकृततरां मोलो भूमिपालः ॥७४॥ उन्मीलद्यागयात्रोद्यतसुरतरुणीगीतसंग्रामधामा सुत्रामा यावदीष्टे त्रिदशपुरपरीपालन स्पष्टनीतिः । पर्यायोपात्तभूधा स्फुरतिदशशती शेषमूं। च यावत्प्रस्फारस्फारलक्ष्मीरवतु वसुमती मोकलेंद्रस्य बाहुः ॥७५॥ श्रीमद्दशपुरक्षातिर्भविष्यांनूयः नामकनाथनामापमलिसत्कृतिमुनला ||१२|| 1 अनेकप्रासादेः परिवृतमतिप्रांशुक विवादपरचरनुचरे मनायो विख्यातः सकलगुणवान वीजलसुतस्ततः शिल्पी जातो गुणगणबुतो बीसल इति ॥२॥ प्रशस्तेरखिलप्ररास्तिदर्णनंवर्णेन वार: करीः । श्रीमत्समाधीशमरस्य प्रासादवासी रिपोर ॥३॥ विद्याधरः शिल्पी मनाख्यः सूत्रधारकः । तदात्मवेन पीवन प्रसस्तिरियमुक्ता ॥४॥ परकीयां प्रातिरियता लिलबील शिल्पी समाधीशप्रसादतः ॥५॥ संवत् १४८५ के १३५० वर्षे माघ शु२ ॥ Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322