Book Title: Collection of Prakrit and Sanskrit Inscriptions
Author(s): P Piterson
Publisher: Bhavnagar Archiological Department

Previous | Next

Page 227
________________ 150 SURYA DYNASTI. 38. Kings commencing with Manu and ending with Vijaya-bhûpa became heroes; their successive battle lasted for 135 years. Thus (ends) the second canto. In the Samvat yoaz 17-18, in the month of Magha, in the dark fortnight, on the 7th day,* the ceremony of digging the Raya-sågara lake was performed by Rani Raja-Singhaji. In the Sanivat year 1732, in the month of Magha, in the bright fortnight, on the 15th day, the inauguration cereinony i was caused to be made. Blessed be Rima, the head lapidary. Rima, Rima (salutations) from his son Crajana Gajadharat, Kesh, Sundara, (and) Lakhâ, of the Somaparâ caste, of Chaturâpura. . TRANSLITERATION, १ श्रीगणेशायनमः उल्लोलीभवदुभताछसुरभीपुछछदाचामरः सद्गोवर्धनधन्यगोत्रविलसच्छतो जिसेंद्रो व २ ली ॥ गोपालैः कलितश्च गोपतनयैर्गोपीप्रियः प्रेमवान् पायागोधनभक्तरक्षणपर: सच्चक्रवर्ती हरिः ।।१।। ततो वि ३ जयभूपस्य पनादित्योभवस्तुतः ॥ शिवादित्योस्य पुत्रोभूद्धरदत्तोस्थ वा सुतः ॥२॥ सुजसादित्यनामाऽस्मात्सम ४ खादित्यकरततः ॥ सोमदत्तस्तस्य पुत्रः शिलादित्योस्यचात्मजः ॥३॥ केशवादित्य एतस्मान्नगादित्योस्य चात्म . ५ जः ।। भोगादित्योस्य पुत्रोभूदेवादित्यस्ततो भवत् ||४|| आशादित्यः कालभोजादित्योस्मात्तनयोस्य तु ॥ गुहादित्य हहा ६ दित्याश्चतुर्दशमितास्ततः ।।५॥ गुहादिस्यसुताः सर्वेगुहिलोताभिधायुताः ॥ जाता युक्तं तेषु पुत्रो ज्येष्ठो बप्पा भिधोभव७ त् ॥६॥ यं दृष्टा नदिने गौरी दृशो वाष्पं पुराऽसृजत् !! नंदीगणोसौ याष्पोपि प्रियाक्वाष्पदोऽभवत ॥७॥ हारी ८ तराशि: स मुनिश्चंड: दाभोर्गणोभवत् ॥ तस्यशिष्योभवद्वाष्पस्तस्याशातः प्रसादतः ॥८॥ नागहृदपुरे तिष्ठन्ने ९ कलिंगशिवप्रभोः । चक्रे बाष्पोऽर्चनं चास्मै क्रान्द्रो ददौ ततः ॥९॥ चित्रकूटपतिस्त्वं स्यास्त्ववंश्यच. रणाधु १. वं मागछताचित्रकूट: संततिः स्यादखडिता ॥१०॥ प्राप्येत्यादिवरान्वाष्प एकस्मिन्शतके गते ॥ एकाग्रनव ११ तिसष्टे मारे पक्षवलक्षके ॥११॥ सप्तमीदिवसे वापः सपंचदशवत्सरः ॥ एकलिंगेशहारीतप्रसादाद्भाग्यवा नभूत् ॥१२॥ १२ नागद्राख्ये नगरे विराजी नरेश्वरः खगधेरषु धन्यः बलेन देहेन च भोजनेन भीमो रणे भीमसमो १३ रिपूणां ॥१३॥ पंचाधिकत्रिंशदमंदहस्तप्रमाणयुक्पट्टपटं दधानः ॥ यभी निचोलं किल षोडषोद्यत्करप्र १४ माण विमलं वसानः ।।१४।। श्रीएकलिंगेन मुदा प्रदत्तं हारीतनाग्ने मुनयेथ तेन ॥ दत्तं दधान: कटकं च हम पंचा * From this the language is Gujarati mixed with Hindi. + i... that. of declaring it opeu for public use, tlt means a "lamidlatry." It seems to be the name of a placu. Ahol Shrutgyanam

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322